________________
३९९ .
वक्षस्कारः-५ वा पलिजायवणस्स वा सव्वओ समंता संकुसुमिअस्स, भवे एआसवे सिआ?, नो इणढे समढे, तस्सणंदिव्वस्स जाणविमाणस्स इत्तोइट्टतराए चेव४ वण्णेपन्नत्ते, गंधोफासोअ जहामणीणं।
तएणं से पालए देवेतं दिव्वंजाणविमाणं विउवित्ताजेणेव सक्के ३ तेणेव उवागच्छइ२ त्ता सकं ३ करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्वावेइ २ त्ता तमाणत्तिमिति, अत्र व्याख्या-तस्य दिव्यस्य यानविमानस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, सयथानामकोऽचिरोद्गतस्य-तत्कालमुदितस्य हैमन्तिकस्य-शिशिरकालसम्बन्धिनोबालसूर्यस्य खादिराङ्गाराणां वा रत्ति'मिति सप्तम्यर्थे द्वितीया रात्रौ प्रज्वालितानां जपावनस्वा किंशुकवनस्य वा पारिजाताः-कल्पद्रुमास्तेषां वनस्य वा सर्वतः समन्तात् सम्यक् कुसुमितस्य, अत्र शिष्यः पृच्छति-भवेदेतद्रूपः स्यात्-कथञ्चित् ?, नायमर्थः समर्थः, तस्य दिव्यस्य यानविमानस्य इति इष्टतरक एव कान्ततरक एवेत्यादि प्राग्वद्, गंधः स्पर्शश्च यथा प्राङ्मणीनामुक्तस्तथेति, ननु अत्रैवपालकविमानवर्णके प्राग्मणीनांवर्णादय उक्ताःपुनर्विमानवर्णकादिकथनेनपुनरुक्तिरिति चेत्, मैवं, पूर्वहि अवयवभूतानांमणीनांवर्णादयः प्रोक्ताः सम्प्रतिअवयविनोविमानस्येतिनोक्तदोषः ।
'तओणं से पालएदेवे' इत्यादिकमाज्ञाप्रत्यर्पणसूत्रंस्वतोऽभयूह्यम्।अथ शक्रकृत्यमाह
मू. (२२९) तए णं से सक्के जाव हट्ठहिअए दिव्वं जिणेदाभिगमणजुग्गं सव्वालंकारविभूसिउत्तरवेउब्बिअंरुवं विउब्बइ २ ता अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं नट्टाणनीएणं गंधव्वाणीएणयसद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे २ पुब्बिलेणं तिसोवामेणंदुरूहइश्त्ता जाव सीहासणंसि पुरत्याभिमुहे सण्णिसण्णेत्ति, एवं चेव सामानिआवि उत्तरेणं तिसोवाणेणं दुरूहित्ता पत्तेअं२ पुवण्णत्थेसुभद्दासणेसु निसीअंति अवसेसा य देवा देवीओ अ दाहिणिल्लेणं तिसोवाणेणं दुरूहित्ता तहेव जाव निसीअंति।
तएणं तस्स सक्कस्स तंसि दुरुढस्स इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिआ, तयनंतरंचणं पुण्णकलसभिंगारंदिव्वायछत्तपडागासचामरा यदसणरइअआलोअदरिसणिज्जा वाउटुअविजयवेजयन्ती असमूसिआ गगणतलमनुलिहंती पुरओ अहाणुपुब्बीए संपत्थिआ।
तयनंतरं छत्तभिंगारं, तयनंतरं च णं वइरामयवट्टलट्ठसंठिअअसुसिलिट्ठपरिघट्टपट्टसुपइट्ठिए विसिढे अनेगवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआमिरामे वाउछुअविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गयणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महइमहालए महिंदज्झए पुरओ अहाणुपुब्बीए संपत्थिएत्ति, तयनंतरे च णं सरूवनेवत्थपरिअच्छिअसुसज्जा सव्वालंकारविभूसिआ पञ्च अनिआ पञ्च अनिआहिवईणो जाव संपडिआ।
तयनंतरचणंबहवे आभिओगिआदेवा यदेवीओअशएहिंसएहिं रूवेहिं जाव निओगेहिं सक्कं देविंदं देवराया पुरओ अमग्गओ अअहा०, तयनंतरचणं बहवे सोहम्मकप्पवासी देवा य देवीओ असव्विद्धीए जाव दुरूढा सम्माणा मग्गओ अ जाव संपढिआ।
तए णं से सक्के तेणं पञ्चाणिअपरिक्खित्तेणं जाव महिंदज्झएणं पुरओ पकड्डिजमामेणं चउरासीए सामानिअजाव परिवुडे सव्विद्धीए जाव रवेणं सोहम्मस्स कप्पस्स मज्झमझेणं तं दिव्वंदेवद्धिं जाव उवदंसेमाणे २ जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ उवागच्छित्ता जोअणसयसाहस्सीएहिं विग्गहेहिं ओवयमाणे २ ताए उक्किट्ठाए जाव देवगईए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org