________________
३६८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१९८ चैकादशभागा योजनस्य, उपपत्तिस्तु बहिर्गिरिविष्कम्भात् उभयतो मेखलाद्वयव्यासे पञ्चशतरयोजनरूपेऽपनीते यथोक्तमानं, अन्तर्गिरिपरिरयेण तु दश सहस्रयोजनानि त्रीणि च योजनशतानि एकनोपञ्चाशदधिकानि त्रयश्चैकादशभागा योजनस्येति। __अथास्य वर्णकसूत्रं-'सेणंएगा इत्यादि, व्यक्तं, नवरंएवमुक्ताभिलापेन कूटवर्जा सैव नन्दनवनवक्तव्यता भणितव्या, कियत्पर्यन्तमित्याह-तदेवमेरुतःपञ्चाशदयोनरूपं क्षेत्रमवगाह्य यावप्रासादावतंसकाः शक्रेशानयोरिति, वापीनामानि त्विमानितेनैवक्रमेण, सुमनाः १ सौमनसा २ सौमनांसा सौमनस्या वा ३ मनोरमा ४ तथा उत्तरकुरु १ देवकरु २ वारिषेणा ३ सरस्वती ४ तथा विशाला १ माघभद्रा २ अभयसेना ३ रोहिणी ४ तथा भद्रोत्तरा १ भद्रा २ सुभद्रा ३ भद्रावती भद्रवती वा ४ । अथ चतुर्थं वनं
मू. (१९९) कहि णं भंते! मन्दरपव्वए पंडगवने नामंवने प०! सोमनसवनस्स बहुसमरमणिज्जाओ भूमिभागाओ छत्तीसंजोअणसहस्साइंउद्धं उप्पइत्ता एत्थणंमंदरे पव्वएसिहरतले पंडगवने नामं वणे पन्नत्ते, चत्तारि चउनउए जोयणसए चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए। जेणं मंदरचूलिअंसव्वओ समंता संपरिक्खित्ताणं चिट्ठइ तिन्निजोअणसहस्साई एगंच बावट्ठजोअणसयं किंचिविसेसाहिअंपरिक्ख्वेणं, सेणंएगाए पउमवरवेइआए एगेण य वनसंडेणं जाव किण्हे देवा आसयंति।
पंडगवनस्स बहुमज्झदेसभाए एत्थ णं मंदरचूलिआ नाम चूलिआ पन्नत्ता चत्तालीसं जोअणाई उद्धं उच्चत्तेणं मूले बारस जोअणाई विक्खम्भेणं मज्झे अट्ठ जोअणाई विक्खम्भेणं उप्पिंचत्तारिजोअणाइविक्खम्भेणंमूले साइरेगाइं सत्तत्तीसंजोअणाइंपरिक्खेवेणंमज्झेसाइरेगाई पणवीसं जोअणाइं परिक्खेवेणं उप्पिं साइरेगाई वारस जोअणाइं परिक्खेवेणं मूले विच्छिन्ना मज्झे संखित्ता उप्पिं तणुआ गोपुच्छसंठाणसंठिआ सव्ववेरुलिआमई अच्छा सा णं एगाए पउमवरवेइआए जाव संपरिक्खित्ता इति उप्पिं बहुसमरमणिज्जे भूमिभागे जाव सिद्धाययनं बहुमज्झदेसभाएकोसं आयामेणं अद्धकोसंविक्खम्भेणं देसूणगंकोसंउद्धं उच्चत्तेणंअनेगखंभसय जाव घूवकडुच्छुगा । मंदरचूलिआए णं पुरथिमेणं पंडगवनं पन्नासं जोअणाइं ओगाहित्ता एत्थ णं महं एगे भवणे प० एवं जच्चेव सोमनसे पुव्ववण्णिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण य सो चेव नेअब्बो जाव सक्कीसाणवडेंसगा तेणं चेव परिमाणेणं।
वृ. 'कहि ण'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे सौमनसवनस्य बहुसमरमणीयाद् भूमिभागादूर्ध्वं षट्त्रिंशदयोजनसहस्राणि उत्पत्य तत्र देशे मन्दरे पर्वते शिखरतले-मौलिभागे पण्डकवनं नाम वनं प्रज्ञप्तं, चत्वारि योजनशतानि चतुर्नवत्यधिकानि चक्रवालविष्कम्भेन, एतदुपपत्तिस्तु सहनयोजनप्रमाणाच्छिस्वरव्यासान्मध्यस्थितचूलिकामूलव्यासेद्वादशयोजनप्रमाणे सोधितेऽवशिष्टेऽर्धीकृते यथोक्तमान, यत्पण्डकवनं मन्दरचूलिकांसर्वतः समन्तात् सम्परिक्षिप्य तिष्ठति, यथा नन्दनवनं मेरु सर्वतः समन्तात् सम्परिक्षिप्य स्थितं तथेदं मेरुचूलिकामिति, त्रीणि योजनसहस्राणि एकंच द्वाषष्टिं-द्वाषष्टयधिकंयोजनशतंकिञ्चिद्विशेषाधिकं परिक्षेपेणेति, अथास्य वर्णकमाह- ‘से णं'इत्यादि, व्यक्तं, या च पण्डकवनमभिवाप्य स्थिता सा क चूलि
केत्याह-'पंडगवने'त्ति पण्डकवनस्थ प्रज्ञप्ता, चत्वारिंशतं योजनान्यूर्वोच्चत्वेन मूले द्वादश Jain Education International
For Private & Personal Use Only
www.jainelibrary.org