________________
वक्षस्कारः-३
२३७
पिण्डो यस्य स तथा, ज्येष्ठं-उत्कृष्टं प्रमाणं स्य स तथा, एवंविधः सोऽसिर्भणितः, यदन्यत्रासेत्रिंशदंगुलप्रमाणत्वं श्रूयते तन्मध्यममानापेक्षया, यदाह वराह:-"अंगुलशतार्द्धमुत्तमऊनः स्यात्पञ्चविंशति खगः।
मू. (८३) असिरयणं नरवइस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ २ ता आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था ।।तएणं से सुसेणे सेनावइ ते आवाडचिलाए हयमहियअपवरवीरघाइअजावदिसोदिसिं पडिसेहेइ ।
वृ. एतयोः सङ्ख्ययोर्मध्येमध्यम इति, उत्तरवाक्ययोजनातुप्राक्कृता, अथ सैन्येशायोधनादनन्तरं किं जातमित्याह-'तएण'मित्यादि, ततः आयोधनादनन्तरंस सुषेणः सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् विहडिअचिंधद्धयपडागे किच्छप्पाणोवगए इति ग्राह्यं, दिशो दिशि प्रतिषेधयति । अथ ते किं कुर्वन्तीत्याह
मू.(८४)तएणंतेआवाडचिलाया सुसेणसेनावइणा हयमहिआजावपडिसेहिया समाणा भीआ तत्था वहिआ उब्विग्गा संजायभया अत्थामा अबला अवीरिआ अपुरिसक्कारक्कमा अधारणिजमितिकटु अनेगाइं जोअणाई अवक्कमति २ ता एगयओ मिलायंति २ ता जेणेव सिंधू महानई तेणेव उवागच्छंति २ ता वालुआसंथारए संथरेति २ ता वालुआसंथारए दुरुहंति २ ता अट्ठमभत्ताइं पगिण्हंति २ ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे तेसिं कुलदेवया मेहमुहानामं नागकुमारा देवा ते मणसी करेमाणा २ चिट्ठति।
तएणंतेसिमावाडचिलायाणं अट्ठमभत्तंसि परिणमाणंसि मेहमुहाणं नागकुमाराणं देवाणं आसणाइं चलंति, तए णं ते मेहमुहा नागकुमारा देवा आसणाइं चलिआईपासंति २ त्ता ओहिं पउंजंति २ ताआवाडचिलाए ओहिणा आभोएंति र त्ताअण्णमण्णं सद्दावेतिर ताएवंवयासी
एवंखलु देवाणुप्पिआ! जंबुद्दीवेदीवे उत्तरद्धभरहे वासे आवाउचिलायासिंधूए महानईए वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे नागकुमारे देवे मणसी करेमाणा २ चिट्ठति ।तं सेअं खलु देवाणुप्पिआ ! अम्हं आवाडचिलायाणं अंतिए पाउब्भवित्तएत्तिकट्ठ अन्न- मन्नस्स अंतिए एअमटुं पिडिसुणेति पडिसुणेत्ता ताए उक्किट्ठाए तुरिआए जाव वीतिवयमाणा २ जेणेव जंबुद्दीवे दीवे उत्रद्धभरहे वासे जेणेव सिंधू महानई जेणेवआवाडचिलाया तेणेव उवागच्छंति २ ताअंतलिक्खपडिवण्णा साखिंखिणिआईपंचवण्णाई वत्थाई पवर परिहिआ ते आवाडचिलाए एवं वयासी
हंभोआवाडचिलाया! जण्णंतुब्भे देवाणुप्पिआ! वालुआसंथारोवगया उत्ताणगाअवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे नागकुमारे देवे मनसी करेमाणा २ चिट्ठह तए णं अम्हे मेहमुहा नागकुमारा देवा तुब्भं कुलदेवया तुम्हं अंतिअण्णं पाउन्भूआ, तं वदह णं देवाणुप्पिआ किं करेमो के व भे मणसाइए?, तए णं तो आवाडचिलाया मेहमुहाणं नागकुमाराणं देवाणं अंतिए एअमटुं सोचा निसम्म हट्टतुट्ठ चित्तमाणंदिआ जाव निअया उट्ठाए उठेन्ति २ ता जेणेव मेहमुहा नागकुमारा देवा तेणेव उवागच्छंति २ ता करयलपरिग्गहियं जाव मत्थए अंजलिं कट्ट मेहमुहे नागकुमारे देवे जएणं विजएणं वद्धावेति २ त्ता एवं वयासी
एसणं देवाणुप्पिए! केइ अपत्थिअपत्थए दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिएजे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org