________________
२३८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३ / ८४
णं अम्हं विसयस्स उवरिं विरिएमं हव्वमागच्छइ, तं तहा णं घत्तेह देवाणुप्पिआ ! जहा णं एस अम्हं विसयस्स उवरिं विरिएणं नो हव्वमागच्छइ, तए णं ते मेहमुहा नागकुमारा देवा ते आवाडचि - लाए एवं वयासी
एस णं भी देवा ! भरहे नामं राया चाउरंतचक्कवट्टी महिद्धीए जाव महासोक्खे, नो खलु एस सक्को केणइ देवेण वा दानवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्यप्पओगेण वा अग्गिष्पओगेण वा मंतप्पओगेण वा उद्ददित्तए पडिसेहित्तए वा, तहाविअ णं तुमंविअट्ठवाए भरहस्स रन्नो उवसग्गं करेमोत्तिकट्टु तेसिं आवाउंचिलायाणं अंतिआओ अवक्कमंति २ त्ता वेउव्वि असमुग्धाएणं सम्मोहणंति २ त्ता मेहाणीअं विउव्वंति २ त्ता जेणेव भरहस्स रन्नो विजयक्खंधावारणिवेसे तेणेव उवागच्छंति २ त्ता उप्पिं विजयक्खंधा- वारणिवेसस्स खिप्पमावे पतणुतणायंति खिप्पामेव विज्जुयायन्ति २ त्ता खिप्पामेव जुममुसलमुट्ठिप्प- माणमेत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था ।
वृ. 'तएण 'मित्यादि, ततस्ते आपातकिराताः सुषेणसेनापतिना हतमथिता यावठप्रतिषेधिताः सन्तो भीता - भयाकुलाः त्रस्ता - नष्टाः व्यथिताः - प्रहारार्द्दिताः उद्विग्नाः - अथ पुनर्नानेन सार्द्ध युद्धयामहे इत्यपुनःकरणाशयवन्तः, ईशाः कुत इत्याह-सञ्जातभयाः - सम्यक् प्राप्तभयाः अस्थामानः- शक्तिविकलाः अबलाः - शारीरशक्तिविकलाः पुरुषकारः - पुरुषाभिमानः स एव निष्पादित स्वप्रयोजनः पराक्र मस्ताभ्यां रहिताः आधरणीयं- धारयितमुशक्यं परबलमितिकृत्वा अनेकानि योजनान्यपक्रामन्ति - अपसरन्ति पलायन्ते इत्यर्थः, ततः किं कुर्वन्तीत्याह - 'अपक्रम्यते आपातकिराता एकतः - एकस्मिन् स्थाने मेलयन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छन्ति, उपागत्य च वालुकासंस्तारकान् संस्तृणान्ति-सिकता - कणमयान् संस्तारान् कुर्वन्ति, संस्तीर्य च वालुकासंस्तारकानारोहन्ति, आरुह्य चाष्टमभक्तं प्रगृहन्ति, वालुकासंस्तारोपगता उत्तानकाः - ऊर्ध्वमुखशायिनः अवसना - निर्वस्त्राः एवं च परमातापनाकष्टमनुभवन्त इत्युक्तं, अष्टमभक्तिका - दिनयत्रयमनाहारिणः, ये तेषां कुलदेवताः - कुलवत्सला देवा मेघमुखा नागकुमारा देवास्तान् मनसि कुर्वन्तः २ तिष्ठन्तीति ।
अथ ते देवाः किमकुर्वन्नित्याह- 'तएण 'मित्यादि, ततः - चेतसि चिन्तानन्तरं तेषामापातकिरातानां अष्टमभक्ते परिणमति सति परिपूर्णप्राये इत्यर्थः, मेघमुखानां नागकुमाराणां देवानामासनानि चलन्ति, ततस्ते मेघमुखा नागकुमारा देवा आसनानि चलितानि पश्यन्ति, दृष्ट्वा चावधिं प्रयुञ्जन्ति, प्रयुज्य चावधिना आपातकिरातानाभोगयन्ति, आभोग्य चान्योऽन्यं शब्दयन्ति, शब्दयित्वा चैवमवादिषुः, किमवादिषुरित्याह-- एवं - इत्थमस्ति खलुः - निश्चये हे देवानुप्रियाः ! किं तदित्याह - जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे आपातकिराताः सिन्ध्वां महानद्यां वालुकासंस्तारकान् उपगताः–प्राप्ताः सन्तः उत्तानका अवसना अष्टमभक्तिका अस्मानूकुलदेवतान् मेघमुखनामकान् नागकुमारान् देवान् मनसि कुर्वाणाः २ तिष्ठन्तीति, ततः श्रेयः खलु भो देवानुप्रिया अस्माकमापातकिरातनामन्तिके प्रादुर्भवितुं - समीपे प्रकटीभवितुमितिकृत्वा पर्यालोच्यान्योऽन्यस्यान्तिके एतमर्थ अनन्तरोक्तमभिधेयं प्रतिशृण्वन्ति - अभ्युपगच्छन्ति, परस्परं सा श्रीकृत्य प्रतिज्ञातं कार्यं कर्त्तव्यमवश्यमिति ढीभवन्तीत्यर्थः, प्रतिश्रवणानन्तरं ते यच्चक्रुस्तदाह- 'पडि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org