________________
५०६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३१ तेषांछेदराशिनाचतुष्पञ्चाशदधिकै-कचत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिर्मुहूर्ताः शेषं तिष्ठति त्रीणि सहस्राणि द्वयशीत्यधिकानि, एतानि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यन्ते, जातमेकं लक्ष एकनवतिसहस्राणि चतुरशीधिकानि, तेषां छेदराशिना ४१५४ भागो हियते लब्धा षट्चत्वारिंशत् मुहूर्तस्य द्वाषष्टिभागाः एषापुनर्वसुनक्षत्रशोधनकनिष्पत्ति।अथ शेषनक्षत्राणां शोधनकान्याह॥५॥ 'बावत्तरं सयं फग्गुणीण बानउअबे विसाहासु ।
। चत्तारिअबायाला सोज्झा तह उत्तरासाढा॥' द्वासप्ततं-द्वासप्तत्यधिकंशतं फल्गुनीनां-उत्तरफल्गुनीनांशोध्यं, द्विसप्तत्यधिकेन शतेन पुनर्वसुप्रभृतीनि उत्तरफल्गुनीपर्यन्तानि नक्षत्राणि शोध्यन्ते, एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वे शते द्विनवत्यधिके, अथानन्तरमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि-चत्वारि शतानि द्विचत्वारिंशदधिकानि । ॥६॥ “एअंपुनव्वसुस्स य बिसट्ठिभागसहिअंतु सोहणगं।
एत्तो अभिईआईबीअंवोच्छामि सोहणगं॥ एतद्-अनन्तरोक्तंशोधनंकसकलमपिपुनर्वसुसत्कद्वाषष्टिभागसहितमवसेयं, एतदुक्तं भवति-येपुनर्वसुसत्का द्वाविंशतिर्मुहूत्तस्तेिसर्वेऽपिउत्तरस्मिन् २ शोधनके अन्तःप्रविष्टा वर्तन्ते नतुद्वाषष्टिभागास्ततोयत्यत्शोधनकं शोध्यतेतत्रतत्रपुनर्वसुसत्काःषटचत्वारिंशद्वाषष्टिभागाः उपरितनाः शोधनीया इति, एतच्च पुनर्वसुप्रभृति उत्तराषाढापर्यन्तं प्रथमं शोधनंक, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयं शोधनंक वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति॥७॥ 'अभिइस्स नव मुहुत्ता बिसद्विभागा यहोति चउवीसं ।
छावट्ठी य समत्ता भागा सत्तहिछैअकया॥ ॥८॥ इगुणटुं पोट्टवया तिसु चेव नवोत्तरेसु रोहिणिआ।
तिसु नवनवएसु भवे पुनव्वसू फग्गुणीओ अ॥ ॥९॥ पंचेव इगुणवत्रं सयाई इगुणत्तराइंछच्चेव।
सोज्झाणि विसाहासु मूले सत्तेव चोआला॥ ॥१०॥ अट्ठसय इगूणवीसा सोहणगं उत्तराण साढाणं ।
___ चउवीसं खलु भागा छावट्ठी चुण्णिआओ अ॥ अभिजितोनक्षत्रस्यशोधनकंनवमुहूर्ताएकस्य चमुहूर्तस्य सत्काश्चतुर्विंशतिषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तषष्टिच्छेदकृताः परिपूर्णा षट्षष्टिभागाः, तथा एकोनषष्ट्रएकोनषष्ट्यधिकंशतं प्रोष्ठपदानां-उत्तरभद्रपदानांशोधनकं, किमुक्तंभवति?-एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धयन्ति, एवमुत्तरत्रापि भावनीयं, तथा त्रिषु नवोत्तरेषु रोहिणीपर्यन्तानिशुद्धयन्ति, तथात्रिषु नवनवतेषु-नवनवत्यधिकेषुशतेषुशोधितेषुपुनर्वसुपर्यन्तं नक्षत्रजातंशुद्धयति, तथा एकोनपञ्चाशदधिकानिपञ्चशतानि प्राच्यफाल्गुन्युत्तरफल्गुनीपर्यन्तानि नक्षत्राणिशुद्धयन्ति, तथा विशाखासु-विश्खापर्यन्तेषुनक्षत्रेषुएकोनसप्तत्यधिकानि षट्शतानि ६६९ शोध्यानि, मूलपर्यन्ते नक्षत्रजाते सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४शोध्यानि, उत्तराषाढानां-उत्तराषाढापर्यन्तानांनक्षत्राणांशोधनकं अष्टौ शतान्येकोनविंशत्यधिकानि ८१९,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org