________________
१३०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३९ णासन्दिग्धग्रहणझटितिग्रहणबहुधारणादिमत्तया भाषाद्रव्यस्योदात्तत्वगम्भीरोपनीतरागत्वप्रतिनादविधायितादिरूपतयाच तत्रादिसमये उत्कृष्टता, ततः परंक्रमेणानन्ताः पर्यवाहीयन्ते, अनन्तैरुत्थानादिपर्यवैः, तत्रोत्थान-ऊर्ध्वभवनं कर्म-उत्क्षेपणावक्षेपणादिगमनादि वा बलं-शारीरःप्राणः वीर्य-जीवोत्साहः पुरुषाकारः-पौरुषाभिमानः पराक्रमश्च-सएव साधिताभिमतप्रयोजनः,अथवा पुरुषकारः-पुरुषक्रियासाचप्रायः स्त्रक्रियातः प्रकर्षवती भवतीतितत्स्वभावत्वादितिविशेषेणतदग्रहणं, पराक्रमस्तु-शत्रुवित्रासनं, तत एतेप्राक्तनसमये उत्कृष्टस्ततः परंपरिपाट्या तथैव हीयन्ते, तथा। ॥१॥ _ “संघयणं संठाणं उच्चत्तं आउअंच मणुआणं।
अणुसमयं परिहायइ ओसप्पिणीकालदोसेणं। ॥२॥ कोहमयमायलोभा ओसन्नं वड्ढए अमणुआणं ।
कूडतुलकुडमाणा तेणऽणुमाणेण सव्वंपि॥ ॥३॥ विसमा अज्ज ! तुलाओ विसमाणि अजनवएसुमाणाणि।
विसमा रायकुलाइं तेण उ विसमाई वासाई। ॥४॥ विसमेसु अवासेसुं हुंति असाराइंओसहिबलाई।
___ ओसहिदुब्बल्लेणय आउं परिहायइ नराणं॥ - इति तण्डुलवैचारिके अवसर्पिणीकालदोषेण हानिरुक्ता सा बाहुल्येन दुःषमामाश्रित्य शेलारकेषु तु यथाम्भवं ज्ञेयेति, ननु नित्यद्रव्यस्यापि कालस्य कथं हानिरिति परकृतासम्भवाशङ्कानिवारणार्थंवर्णादिपर्यवाणां हानिरुक्ता, तेच पुद्गलधर्मास्तर्हि अन्यधर्मेीयमानैर्विवक्षितः कालः कथं हीयते इति महदसड्गतं, तथा सति वृद्धाया वयोहानौ युवत्या अपिवयोहानिप्रसड्ग इतिचेत्, न,कालस्यकार्यवस्तुमात्रेकारणवाङ्गीकारात्कार्यगताधर्माकारणेउपचर्यतेकारणत्वसम्बन्धादिति।
अथ प्रस्तुतारकस्य स्वरूपप्रश्नायाह-'जंबुद्दीवे णं भंते !' इत्यादि प्रायः सूत्रं गतार्थमेव, नवरं केवलं नानात्वं-भेदः, स चायं-चतुर्धनुःसहस्रोच्छ्रिताः क्रोशद्वयोच्चास्ते मनुजा इति योगः, मकारोऽलाक्षणिकः, अष्टाविंशत्यधिकंपृष्ठकरण्डकशतंप्रथमारोक्तपृष्ठकरण्डुकानाममितियावत् तेषां मनुजानामिति योगः, षष्ठभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते इति योगः, सूत्रे सप्तम्यर्थे षष्ठी सूत्रत्वात्, चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्षन्ति, अपत्यानि ते मनुजा इति योगः, तत्र सप्तावस्थाक्रमः पूर्वोक्त एव, नवरं एकैकस्या अवस्थायाः कालमानं नव दिनानि अष्टौ घटयश्चतुस्त्रशत् पलानि सप्तदश चाक्षराणि किञ्चिदधिकानीति, चतुःषष्टेः सप्तभिर्भागे एतावत एव लाभात्, यच्च पूर्वेभ्योऽधिकोऽपत्यसंरक्षणकालस्तत्कालस्य हीयमानत्वेनोत्थानादीनां हीयमानत्वाद् भूयसाऽनेहसा व्यक्तताभवनादिति, एवमग्रेऽपि ज्ञेयं, द्वे पल्योपमे आयुस्तेषां मनुजानामिति योगः, एवमन्यत्रापि यथासम्भवमध्याहारेण सूत्राक्षरयोजना कार्या, अन्यत् सर्वं सुषमसुषमोक्सवेति, अत्रापि यथोक्तमायुःशरीरोच्छ्रयादिकं सुषमायामादौ ज्ञेयं, ततः परंक्रमेण हीयमानमिति । अथात्र भगवान् स्वयमेवापृष्टा नपि मनुष्यभेदानाह
'तीसेण' मित्यादि, अत्रान्वययोजना प्राग्वत्, एकाः १ प्रचुरजङ्घाः२ कुसुमाः ३ सुशमनाः ४ एतेऽपि प्राग्वजातिशब्दा ज्ञेयाः, अन्वर्थता चैवं-एकाः श्रेष्ठाः, संज्ञाशब्दत्वान्न सर्वादित्वं, प्रचुरजचाः-पुष्टजङ्घाः नतु काकजङ्घा इतिभावः, कुसुमसद्दशत्वात् सौकुमार्यादिगुयोगेन कुसुमाः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org