________________
वक्षस्कारः -२
१३१
पुंस्यपि कुसुमशब्दः, सुष्ठु-अतिशयेन शमनं-शान्तभावो येषां ते तथा, प्रतनुकषायत्वात्, अत्र पूर्वोक्तषट्प्रकारमनुष्याणामभावादेतेऽन्ये जातिभेदाः । गतो द्वितीयारक इति।
मू (४०) तीसेणंसमाए तिहिं सागरोवमकोडाकोडीहिं काले वीइक्कते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिहाणीए परिहायमाणी २ एत्थ णं सुसमदुस्समाणामं समा पडिवजिंसु समणाउसो!, साणं सम तिहा विभज्जइ-पढमे तिभाए १ मज्झिमेतिभाए २ पच्छिमे तिभा ३ जंबुद्दीवेणं भंते! दीवे, इमीसे ओसप्पिणीए सुसमदुस्समाए समाए पडममज्झिमेसुतिभाएसुभरहस्स वासस्स केरिसए आयारभावपडोआरे पुच्छा, गोअमा! बहुसमरमणिजे भूमिभागे होत्था, सो चेव गमो नेअव्वो नाणत्तं दो घणुसहस्साइंउड्डे उच्चत्तेणं, तेसिंच मुआणंचउसटिपिट्टकरंडुगा चउत्थमत्स्स आहारत्थे समुप्पज्जइ ठिई पलिओवमं एगूणासीइं राइंदिआइं सारखंति संगोवेंति, जाव देवलोगपरिग्गहिआणं ते मणुआ पन्नत्ता समणाउसो!
तीसे णं भंते ! समाए पच्छिमे तिभाए भरहस्स वासस्स केरिसए आयारभावपडोयारे होत्था ?, गोअमा! बहुसमरमणिज्जे भूमिभागे होत्था से जहा नामए आलिंगपुक्खरे इ वा जाव मणीहि उवसोमिए, तंजहा-कित्तिमेहिं चेव अकित्तिमेहिं चेव, तीसे णं भंते ! सभाए पच्छिमे तिभागे भरहे वासे मणुआणं केरिसए आयारभावपडोआरे होत्या?
गोअमा! तेसिंमणुआणंछब्बिहे संघयणे छबिहे संठाणे बहूणि घनुसयाणि उद्धं उच्चत्तेणं जहन्नेणं संखिज्जाणि वासाणि उक्कोसेणं असंखिजाणिवासाणि आउअंपालंति पालित्ता अप्पेगइया निरयगामी घनुसयाणि उद्धं उच्चत्तेणंजहन्नेणं संखिज्जाणिवासाणि उक्कोसेणं असंखिजाणिवासाणि आउअंपालंति पालित्ता अप्पेगइया निरयगामी अप्पेगइया तिरिअगामी अप्पेगइया मणुस्सगामी अप्पेगइया देवगामी अप्पेगइया सिझंति जाव सव्वदुक्खाणमंतं करेंति।
वृ-व्याख्या प्राग्वत्, नवरं परिहायमाणी इत्यत्र स्त्रलिड्गनिर्देशः समाविशेषणार्थस्तेन समा काले इति पदद्वयं पृथक् मन्तव्यं, अयमेवाशयः सूत्रकृता ‘सा णं समे'त्युत्तरसूत्रे प्रादुश्चक्रे इति,अथास्या एव विभागप्रदर्शमार्थमाह-'साण'मित्यादि, सासुषमदुःषमा नाम्नी समा-तृतीयारकलक्षणा त्रिधा विभज्यते-विभागीक्रियते, तद्यथा-प्रथमस्तृतीयो भागः प्रथमस्त्रीभागः मयूरव्यंसकादित्वात्पूरणप्रत्ययलोपः, एवमग्रेऽपि, अयंभावः-द्वयोः सागरोपमकोटाकोट्योस्त्रिभिर्भागेयदागतंतदेकैकस्य भागस्य प्रमाणं, तच्चेदं-षट्षष्टि कोटिलक्षाणां षट्षष्टि कोटिसहस्राणां षट्कं कोटिशतानांषट्षष्टिकोटीनांषट्षष्टिलक्षाणांषट्षष्टिसहस्राणांषट्कंशतानांषट्षष्टिश्च सागरोपमाणां द्वौच सागरोपमत्रिभागौ, अथाद्यभागयोः स्वरूपप्रश्नायाह- 'जंबुद्दीवेण मित्यादि, सर्वंगतार्थं, नानात्वमित्ययं विशेषः-द्वेधनुःसहनंऊर्बोच्चत्वेन क्रोशोच्चा इत्यर्थः, तेषांच मनुष्याणां चतुःषष्टि पृष्ठकरण्डुकानि, अष्टाविंशत्यधिकशतस्यार्थीकरणे एतावत एव लाभात्, चतुर्थभक्तेऽतिक्रान्ते आहारार्थ-समुत्पद्यते, एकदिनान्तरित आहार इत्यर्थः, स्थिति पल्योपमं, एकोनाशीतिं रात्रिन्दिवानि संरक्षन्ति सङ्गोपयन्ति, अपत्ययुगलकमित्यर्थः, तत्रावस्थाक्रमस्तथैव, नवरमेकैकस्या अवस्थायाः कालमानं एकादश दिनानि सप्तदश घटयः अष्टौ पलानि चतुस्त्रशच्चाक्षराणि किञ्चिदधिकानीति, एकोनाशीतेः सप्तभिर्भागे एतावत एव लाभात्, अस्यां चभिन्नजातिमनुष्याणामनुषञ्जना नास्ति, तदा तेषामसंभवादिति संभाव्यते, तत्वंतुतत्वविदज्ञेयं, यत्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org