________________
२८२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२८ वेइआवनसंडवण्णओभाणिअव्वोत्ति, तस्सणंपउमद्दहस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, वण्णावासो भाणिअव्वोत्ति । तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्तेअं२ तोरणा पन्नत्ता, तेणंतोरणा नाना-मणिमया, तस्सणं पउमद्दहस्स बहुमज्झदेसभाए एत्थं महंएगे पउमे पन्नते, जोअणं आयामवि- खंभेणं अध्धजोअणं बाहल्लेणं दस जोअणाई उव्वेहणं दो कोसे ऊसिएजलंताओसाइरेगाइंदसजोअणाइंसव्वग्गेणंपन्नत्ता, सेणंएगाए जगईएसव्वओसमंता संपरिक्खत्ते जम्बुद्दीवजग-इप्पमाणा गवक्खकडएवि तह चेव पमाणेणंति।
तस्सणंपउमस्सअयमेआरूवेवण्णावासे पं०, तं०-वइरामयामूला रिट्ठामए कंदे वेरुलिआमए नाले वेरुलिआमया बाहिरपत्ता जम्बूनयामया अब्जिंतरपत्ता तवणिजमया केसरा नानामणिमया पोक्खरस्थिमाया कणगामई कण्णिगा, सा णं अद्धजोयणं आयामविखंभेणं कोसं बाहल्लेणं सव्वकणगामई अच्छा, तीसे णं कण्णिआए उप्पिं बहुसमरमणिजे भूमिभागे पन्नत्ते, से जहा नामए आलिंग० । तस्स णं बहुसमरमणिजस् भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे भवणे प० कोसं आयामेणं अद्धकोसं विखंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अनेगखंभसयसण्णिविढे पासाईए दरिसणिज्जे, तस्स णं भवणस्स तिदिसिं तओ दारा पं०, ते णं दारा पञ्चधनुसयाई उद्धं उच्चत्तेणं अद्धाइजाइं धनुसयाई विखंभेणं तावतिअं चेव पवेसेणं सेआवरकणगथूमिआ जाव वणमालाओ नेअव्वाओ।
तस्सणं भवणस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए आलिंग०, तस्स णं बहुमज्झदेसभाए एत्थ णं महई एगा मणिपेढिआ पं०, सा णं मणिपेढिआ पंचधनुसयाई आयामविक्खंभेणं अद्धाइजाइंधनुसयाइंबाहल्लेणं सव्वमणिमइ अच्छा, तीसेणं मणिपेढिआए उपिं एत्थं णं महं एगे सयणिज्जे पण्ण्ते सयणिज्जवण्णओ भाणिअव्वो।
सेणं पउमे अन्नेणं अट्ठसएणंपउमाणंतदछुच्चत्तप्पमाणमित्ताणंसव्वओसमंता संपक्खित्ते, तेणंपउणाअध्धजोअणं आयामविक्खंभेणं कोसंबाहल्लेणंदसजोअणांइंउव्वेहेणंकोसंऊसिया जलंताओ साइरेगाइं दसजोषणाइं उच्चत्तेणं, तेसिणं पउमाणं अयमेआरत्वे वण्णावासे पन्नत्ते, तंजहा-वइरामय मूला जाव कणगामई कण्णिआ, साणं कण्णिआ कोसं आयामेणं अद्धकोसं बाहल्लेणं सव्वकणगामई अच्छा इति।
तीसे णं कण्णिआए उपिं बहुसमरमणिज्जे जाव मणीहिं उवसोमिए, तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थणं सिरीए देवीए चउण्हं सामानिअसाहस्सीणं चत्तारि पउमसाहस्सीओ प० तस्स णं पउमस्स पुरथिमेणं एत्थ णं सिरीए देवीए छउण्हं महत्तरिआणं चत्तारि पउमा प०, तस्स णं पउमस्स दाहिणपुरस्थिणेणं सिरीए देवीए अभिंतरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठपउमसाहस्सीओप० दाहिणेणंमज्झिमपरिसाए दसण्हदेवसाहस्सीणं दस पउमसाहसीओप० दाहिणपञ्चस्थिमेणंबाहिरिआएपरिसाए बारसण्हं देवसाहस्सीणंबारस पउमसाहस्सीओ प० पञ्चत्थिमेणं सत्तण्हं अनिआहिवइणं सत्त पउमा प०
तस्स णं पउमस्स चउदिसिं सव्वओ समंता इत्थणं सिरिए देविए सोलसण्ह आयरक्ख देवसाहस्सीणं सोलस पउमसाहस्सीओप० सेणंतीहिंपउमपरिक्खेवेहिं सब्बओसमंतासंपरिक्खिते तं अमितरकेणं मज्झिमणं बाहिरएणं, अभिंतरए पउमपरिक्खेवे बत्तीसंपउमसयसाहस्सीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org