________________
३७२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/२०० इति ऐरावतक्षेत्रभवाः, सिंहासनस्यैकत्वं भरतक्षेत्रोक्तयुक्त्या वाच्यम् ।
अथ मेरौ काण्डसङ्ख्यां जिज्ञासुौतमः पृच्छति
म. (२०१) मंदरस्स णं भंते ! पव्वयस्स कइ कंडा पन्नता ?, गोयमा ! तओ कंडा पन्नत्ता, तंजहा-हिडिल्ले कंडे मझिल्ले कण्डे उवरिल्ले कण्डे, मंदरस्स णं भंते ! पव्वयस्स हिडिल्ले कंडे कतिविहे प० गो० वउबिहे पन्नते, तंजहा-पुढवी १ उवल २ वइरे ३ सक्करा४।
मज्झिमिल्ले णं भंते ! कंडे कतिविहे पं०? गोअमा! चउविहे पन्नत्ते, तंजहा-अंके १ फलिहे २ जायरूवे ३ रयए ४, उवरिल्ले कण्डे कतिविहे पन्नते?, गोअमा! एगागारे पन्नते सव्वजम्बूणयामए, मंदरस्सणंभंते! पव्वयस्स, हेडिल्ले कण्डे केवइअंबाहल्लेणं पं०?, गोयमा! एगं जोअणसहस्सं बाहल्लेणं प०, मज्झिमिल्ले कण्डे पुच्छा, गोअमा! तेवढिं जोअणसहस्साई बाहल्लेणंपं०, उवरिले पुच्छा, गोयमा!छत्तीसंजोअसहस्साइ बाहल्लेणं पं०, एवामेव सपुव्वावरेणं मंदरे पव्वए एगंजोअणसयसहस्सं सव्वग्गेणं प० ।
वृ. 'मंदरस्स ण'मित्यादि, मेरो दन्त ! पर्वतस्य कति काण्डानि प्रज्ञप्तानि?, कांडं नाम विशिष्टपरिनामानुगतो विच्छेदः पर्वतक्षेत्रविभागइतियावत्, गौतम! त्रिणीकाण्डानिप्रज्ञप्तानि, -अधस्तन काण्डंमध्यमंकाण्डं उफरितनंकाण्ड, अथ प्रथमंकाण्डंकतिप्रकारमिति पृच्छति
'मन्दरस्स'इत्यादि,प्रश्नःप्रतीतः, निर्वचनसूत्रेपृथ्वी-मृत्तिकाउपलाः-पाषाणाः वज्राणिहीरकाः शर्कराः-कर्करिकाः एतन्मयः कन्दोमन्दरस्य एतदेव हि प्रथमकाण्डंसहस्रयोजनप्रमाणं, ननुप्रथमकाण्डस्य चतुष्प्रकारत्वात् तदीययोजनसहस्रस्य चतुर्विभजने एकैकप्रकारस्य योजनसहनचतुर्थांशप्रमाणक्षेत्रता स्यात् तथा च सति विशिष्टपरिनामानुगतविच्छेदरूपत्वात् त एव काण्डसङ्ख्यां कथं न वर्द्धनावकाश इति, मध्यकाण्डगतवस्तुपृच्छार्थमाह
'मज्झिमिल्ले’इत्यादि, अङ्करलानि-स्फटिकरलानि जातरूपं-सुवर्ण रजतं-रूप्यम्, अत्रापीयं भावना-कचिदङ्कबहुलमित्यादि, अथ तृतीयंकाण्डं-'उवरिल्ले' इत्यादि, प्रश्नो व्यक्तः, उत्तरसूत्रे एकाकारं-भेदरहितं सर्वात्मनाजाम्बूनदं-रक्तसुवर्णं तन्मयमिति।काम्डपरिमाणद्वारा मेरुपरिमाणमाह-'मन्दरस्सण'मित्यादि, भगवन्! मन्दरस्याधस्तन्काण्डंकियद्वाहल्येन-उच्चत्वेन प्रज्ञप्तम् ?, गौ० एकं योजनसहन बाहल्येन प्रज्ञप्तं, मध्यमकाण्डे पृच्छा-प्रश्नपद्धतिर्वाच्या
साच 'मन्दरस्सणंभंते! पव्वयस्समज्झिमिल्लेकांडे केवइयंबाहल्लेणंपन्नते?' इत्यादिरूपा स्वयमभ्यूह्या, गौतम! त्रिषष्टिं योजनसहस्राणि बाहल्येन प्रज्ञप्तम्, अनेन भद्रशालवनंनन्दनवनं सौमनसवनं द्वेअन्तरे चैतत् सर्वं मध्यमकाण्डे अन्तर्भूतमिति, यत्तुसमवायाङ्गे अनेन भद्रशालवनं नन्दनवनंसौमनसवनं द्वेअन्तरेचैतत्सर्वं मध्यमकाण्डेअन्तर्मूतमिति, यत्तुसमवायाङ्गेअष्टत्रिंशत्तमे समवाये 'द्वितीयकाण्डविभागोऽष्टत्रिंशत्सहनयोजनान्युच्चत्वेन भवती'त्युक्तं तन्मतान्तरेणेति, एवमुपरितने काण्डे पृच्छा ज्ञेया, षट्त्रिंशद्योजनसहस्राणि बाहल्येन प्रज्ञप्तम्, एवमुक्तरीत्या पूर्वापरमीलनेन मंदरपर्वतः एकं योजनशतसहनं सर्वसंख्ययाप्रज्ञप्तः, ननुचत्वारिंशद्योजनप्रमाणा शिरःस्था चूलिका मेरुप्रमाणमध्ये कथं न कथिता उच्यते, क्षेत्रचूलात्वेन तस्याः अगणनात्, पुरुषोच्छरयगणने शिरोगतकेशपाशस्येवेति, इयं च सूत्रत्रयी एकार्थप्रतिबद्धत्वेन समुदितैवालेखि । अथ मेरोः समयप्रसिद्धानि षोडश नामानि प्रश्नयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org