________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २/४५
कस्याकथनेऽपि न दोषः ।
अत एव दसाश्रुतस्कन्धाष्टमाध्ययने पर्युषणाकल्पे श्रीभद्रबाहुस्वामिपादाः 'ते णं कालेणं ते समएणं उस अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्या,' इति पञ्चकल्याणकनक्षत्रप्रतिपादकमेव सूत्रं बबन्धिरे, नतु राज्याभिषेकनक्षत्राभिधायकमपीति, न च प्रस्तुतव्याख्यानस्यनागमिकत्वं भावनीयं, आचाराङ्गभावनाध्ययने श्रीवीरकल्याणकसूत्रस्यैवमेव व्याख्यातत्वात् ।
१५४
अथ भगवतः शरीरसम्पदं शरीरप्रमाणं च वर्णयन्नाह
मू. (४६) उसमे णं अरहा कोसलि वज्ररिसहनारायसंघयणे समचउरससंठाणसंठिए पंच धनुसयाई उद्धं उत्तेणं होत्था । उसमे णं अरहा वीसं पुव्वसयसहस्साइं कुमारवासमज्झे वसित्ता तेवहिं पुव्यसयसहस्साइं महारज्जवासमज्झेवसित्ता तेसीइं पुव्वसयसहस्साइं अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्वइए, उसभे णं अरहा एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता एवं पुव्वसयसहस्सं बहुपडिपुत्रं सामण्णपरि आयं पाउणित्ता चउरासीइं पुव्वसयसहस्साइं सव्वाउअं पालइत्ता जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले ।
तस्स णं माहबहुलस्स तेरसीपक्खेणं दसहिं अनगारसहस्सेहिं सद्धिं संपरिवुडे अट्ठावयसेलसिहरंसि चोद्दसमेणं भत्तेणं अपाणएणं संपलिअंकणिसण्णे पुव्वण्हकालसमयंसि अभीइणा नक्खत्तेणं जोगमुवागएणं सुसमदूसमाए समाए एगूणणवउइईहिं पक्खेहिं सेसेहिं कालगए वीइक्कते जाव सव्वदुक्खपहीणे ।
जं समयं च णं उसमे अरहा कोसलिए कालगए वीइक्कंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे तं समयं च णं सक्कस्स देविंदस् देवरन्नो आसणे चलिए, तए णं से सक्के देविंदे देवराया आसणं चलिअं पासइ पासित्ता ओहिं पउंजइ २ त्ता भयवं तित्थयरं ओहिणा आभोएइ २ त्ता एवं वयासी
परिनिव्वुए खलु जंबुद्दीवे दीवे भरहे वासे उसके अरहा कोसलिए, तंजी अमेअंती अपचुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगरां परिनिव्वाणमहिमं करेत्तए, तं गच्छामि गं अहंपि भगवतो तित्थगरस्स परिनिव्वाणमहिमं करेमित्तिकट्टु वंदइ नमंसइ २ त्ता चउरासीईए सामानि असाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं जाव चउहिं चइरासीईहिं आयरक्खदेवसाहस्सीहिं अन्नेहि अ बहूहिं सोहम्कप्पवासीहिं वेमाणिएहिं देवेहिं देवीहि असद्धिं संपरिवुडे ताए उक्किट्ठाए जाव तिरिअमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थगरस्स सरीरए तेणेव उवागच्छइ उवागच्छित्ता विमणे निरानंदे अंसुपुण्णणय तित्थयरसरीरयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता नच्चासण्णे नाइदूरे सुस्सूसमाणे जाव पजुवासइ ।
ते काणं तेणं समएणं ईसाणे देविंदे देवराया उत्तरद्धलोगाहिवई अट्ठावीसविमाणसयसहस्साहिवई सूलपाणी वसहवाहणे सुरिंदे अयरंबरवत्थधरे जाव विउलाई भोगभोगाई भुंजमाणे विहरइ, तए णं तस्स ईसाणस्स देविंदस्स देवरन्नो आसनं चलइ, तए णं से ईसाणे जाव देवराया आसणं चलिअं पासइ २ त्ता ओहिं पउंजइ २ त्ता भगवं तित्थगरं ओहिणा आभोएइ २ त्ता जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org