________________
वक्षस्कारः-२
१०३
किरणजच्चहिं गुलयणिगरवाइरेगरूवा तहेवतेजोइसिआविदुमगणाअनेगबहुविविहवीससापरिणयाए उज्जोअविहीए उववेया सुहलेसा मंदलेसा मंदायवलेसा कूडा इव ठाणडिआ अन्नोन्नसमोगाढाहिं लेसाहिं साए पहाए ते पएसे सव्वओ समंता ओहासेंति उज्जोअंति पभासंति कुसुमजाव चिटुंतीति, अत्र व्याख्या-तस्यांसमायां तत्थे त्यादिपूर्ववत्,ज्योतिषिका नामद्रुमगणाः प्रज्ञप्तइत्यन्वययोजना, नामान्वर्थस्त्वयं-ज्योतीषि-ज्योतिष्का देवास्त एव ज्योतिषिकाः, अत्र मतान्तरेण स्वार्थे इकप्रत्ययः, “उणादयोऽव्युत्पन्नानि नामानी'त्यव्युत्पत्तिपक्षाश्रयणादिसुप्रत्ययान्तत्वाभावादिकारलोपाभावश्च सम्भाव्यते, जीवाभिगमवृत्तौ ज्योतिषिका इति संस्कारदर्शनात्, तत्रापि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं, तेन अत्र ज्योतिषिकशब्देन सूर्यो गृह्यते, तत्सशंप्रकाशकारित्वेन वृक्षा अपिज्योतिषिकाः, 'ज्योतिर्वह्निदिनेशयोः' इति वचनाद्वा ज्योतिशब्दः सूचिको वह्निवाचकोवा, शेषं स्वार्थिकप्रत्ययादिकं तथैव, तेचकिंविशिष्टा इत्याह
_यथा ते 'अचिरेत्यादिना ‘हुतवह' इत्यन्तेन सम्बन्धः, अचिरोद्गतं शरतसूर्यमण्डलं, यथावापतदुल्कासहंप्रसिद्धं, यथा वादीप्यमाना विद्युत् यथा वाउद्गताज्वालायस्यस उजज्वालः, तथा निर्दूमो-धूमरहितोज्वलितो-दीप्तो हुतहो-दहनः, सूत्रे पदोपन्यासव्यत्ययःप्राकृतत्वात्, ततः सर्वेषामेषां द्वन्द्वः, एते च कथंभूता इत्याह-निर्मातं-नितरामग्निसंयोगेन (शोधितमल) यद्धौतंशोधितं तप्तंच तपनीयं, ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां-विकसितानांपुआ ये चमणिरलकिरणाः यश्च जात्यहिड्गुलकनिकरस्तद्रूपेभ्योऽतिरेकेण-अतिशयेन यथायोगंवर्णतः प्रभयाच रूपं-स्वरूपं येथां ते तथा, ततः पूर्वपदेन विशेषणसमासः, तथैव त ज्योतिषिका अपि द्रुमगणा अनेकबहुविविधविनसापरिणते-नोद्दयोतविधिनोपपेता यावत्तिष्ठन्तीति सण्टङ्कः, ननु यदि सूर्यमण्डलादिवत्ते प्रकाशकास्तर्हि तद्वत्ते दुर्निरीक्ष्यत्वतीव्रत्वजड्गमत्वादिधर्मोपेता अपि भवन्तीत्याह-सुखा-सुखकारिणी लेश्या-तेजो येषां ते तथा अत एव मन्दलेश्यास्तथा मन्दातपस्य लेश्या-जनितप्रकाशस्य लेश्यायेषांतेतथा, सूर्यानलाद्यातपस्यतेजोयथादुस्सहनतथा तेषामित्यर्थः, तथा कूटानीव-पर्वतादिश्रङ्गाणीवस्थानस्थिताः-स्थिराइति,समयक्षेत्रबहिर्तिज्योतिष्काइवतेऽवभासयन्तीति भावः, तथाऽन्योऽन्यं परस्परंसमवगाढाभिर्लेश्याभि सहिता इतिशेषः, किमुक्तंभवति?
यत्र विवक्षिता ज्योतिषिकाख्यतरुलेश्या अवगाढा तत्रान्यस्य लेश्याऽवगाढा यत्रान्यतरुलेश्या अवगाढा तत्र विवक्षिततरुलेश्या अवगाढा इति, “साए पभाए' इत्यादि, 'पभान्ती'त्यन्तंसूत्रविजयद्वारतोरणसम्बन्धिरलकरण्डकवर्णनव्याख्यातमिति, कुशविकुशे'त्यादि पूर्ववत्, एषां च बहुव्यापी दीपशिखावृक्षप्रकाशापेक्षया तीव्रश्वप्रकाशोभवतीतिपूर्वेभ्यो विशेषः। - अथषष्ठकल्पवृक्षस्वरूपमाह-'तीसेणं समाएतत्थ २ बहवेचित्तंगा नामंदुमगणा पत्रत्ता समणाउसो!,जहा सेपेच्छाघरे विचित्तेरम्मेवरकुसुमदाममालुञ्जले भासंतमुक्कपुप्फपुंजोवयारकलिए विरल्लिअविचित्तमल्लसिरसमुदयप्पगब्भेगंठिमवेढिमपूरिमसंघाइमेण मल्लेणंछेअसिप्पिविभागरइएणं सव्वओचेवसमनुबद्ध पविरललंबंतविप्पइट्ठपंचवण्मेहिं कुसुमदामेहिं सोभमाणे वणमालकयग्गए चेव दिप्पमाणे, तहेवतेचित्तंगाविदुमगणाअनेगबहुविविहवीससापरिणयाए मल्लविहीए उववेआ कुसविकुसजाव चिट्ठन्ती ति, तस्यां समायामित्यादि प्राग्वत्, नवरं 'चित्तंगा' इति चित्रस्य अनेकप्रकारस्य विवक्षाप्राधान्यान्माल्यस्यअंग-कारणंतत्सम्पादकत्वादृक्षाअपिचित्रागाः, यथा
Jain Education International
onal
For Private & Personal Use Only
www.jainelibrary.org