________________
वक्षस्कारः -२
१०९
छविणिरातंका अनुलोमवाउवेगा कंकग्गहमी कवोयपरिणामा सउनिपोसपिटुंतरोरुपरिणया छद्धणुसहस्समूसिआ । तेसि णं मणुआणं बे छप्पण्णा पिट्ठकरंडकसया पन्नत्ता समणाउसो !, पउमुप्पलगन्धसरिसणीसाससुरभिवयणा, तेणंमणुआपगईउवसंतापगईपयणुकोहमाणमायालोमा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विनीआ अप्पिच्छा असण्णिहिसंचया विडिमंतरपरिवसणा जहिच्छिअकामकामिणो।
वृतीसे णं भंते!' इत्यादि, तस्यां समायां भदन्त ! भरतवर्षे मनुजानां प्रक्रमाद् युग्मिनां कीशक आकारभावप्रत्यवतारः प्रज्ञप्तः ?, भगवानाह-गौतम ! ते मनुजाः सुप्रतिष्ठिताःसप्रतिष्ठानवतन् सगतनिवेशा इत्यर्थः, कूर्मवत्कच्छपवदुन्नतत्वेन चारवश्चरणा येषां ते तथा, ननु ‘मानवामौलितोवा, देवाश्चरणतः पुन रितिकविसमयान्मनुजजन्मिनांयुग्मिनांपादादारभ्य वर्णनं कथं युक्तिमदिति, उच्यते, वरेण्यपुण्यप्रदुतिकत्वेन ते देवत्वेनेवाभिमता इति न काचिदनुपपत्तिरिति, अत्र यावच्छब्दसग्राह्यं मुद्धसिरया इत्यन्तं, जीवाभिगमादिप्रसिद्धं सूत्रं चैतत् । _ 'रत्तुप्पलपत्तमउ असुकुमालकोमलतला नगनगरमगरसागरचक्कंकहरंकलक्खणंकिअचलणा अणुपुव्वसुसाहयंगुलीया उण्णयतणुतंबणिद्धणक्खा संठिअसुसिलिट्ठगूढगुप्फा एणीकुरुविंदावत्तवट्टाणुपुव्वजंघा समुग्गनिमग्गगूढजाणू गयससणसुजायसण्णिभोरू वरवारणमत्ततुल्लविक्कमविलासिअगईपमुइअवरतुरगसीहवरवट्टिअकडीवरतुरगसुजायगुज्झदेसा आइण्णहउव्व निरुवलेवा साहयसोणंदमुसलदप्पणणिगरिअवरकणगच्छसरिसवरवइरवलिअमज्झा झसविहगसुजायपीणकुच्छी झसोअरासुइकरणागंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणरुणबोहिअआकोसायंतपउमगंभीरविअडणाभाउज्जुअसमसंहिअजच्चतणुकसिणणिद्धआदेज्जालहसूमालमउअरमणिज्जरोमराई संणयपासा संगयपासा सुंदरपासा सुजायपासा मिअमाइअपीणरइअपासाअकरंडुअकणगरुअगनिम्मलसुजायनिरुवहयदेहधारी पसत्यबत्तीसलक्खणधरा कणगसिलायलुज्जलपसत्थसमतलउवइअविच्छिण्पिहुलवच्छा सिरिवच्छंकिअवच्छा जुअसण्णिभपीणरइ अपीवरपउठसंठि असुसिलिट्टविसिट्टघणथिर- सुबद्धसंधिपुरवरवरफलिहवट्टिअभुजा भुजगीसरविउलभोग- आयाणफलिहउच्छूढदीहबाहूरत्ततलोवइअमउअमंसलसुजायपसत्थलक्खणअच्छिद्दजालपाणी पीवरकोमलवरंगुलीआआयंबतलिणसुइरुइलनिद्धनक्खा। ____चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोवत्थियपाणिलेहा चंदसूरसंखचक्कदिसासोवस्थिअपाणिलेहा अनेगवरलक्खणुत्तमपसत्थसुइरअपाणिलेहा वरमहिसवराहसीहसढुलउसहणगवरपडिपुण्णविपुलखंधाचउरंगुलसुप्पमाणकंबुवरसरिसगीवा मंसलसंठिअपसत्थसहूलविपुलहणुआ अवट्ठिअसुविभत्तचित्तमंसू ओअविअसिलप्पवालबिंवफलसण्णिभाधरोहा पंडुरससिसगलविमलणिम्मलसंखमोखीरफेणकुंददगरयमुणालिआधवलदंतसेढी अखंडदंता अफुडिअदंता सुजायदंता अविरलदंता एगदंतसेढीव्व अणेगदंता हुअवहणितधोअतत्ततवणिज्जरत्तलतालुजीहा गरुलायतउज्जुतुंगणासा अवदालिअपोंडरीकणयणा कोआसियधवलपत्तलच्छा आणामिअचावरुइलकिण्हब्मराइसंठिअसंगयआयायसुजायतणुकसिणनिद्धभुमआ अल्लीणपमाणजुत्तसवणा सुस्सवणा पीणमंसलकवोलदेसभागा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org