________________
५३०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३५१
चत्तारि अग्गमहिसीओ प० तं० - चंदप्पभा दोसिनाभा अचिमाली पभंकरा, तओ णं एगमेगा देवी चत्तारि २ देवीसहस्साइं परिवारो प०, पभूणं ताओ एगमेगा देवी अन्नं देवीसहस्सं विउव्वित्तए, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए ।
पहू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयनट्टगी अबाइअ जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरि - तए ?, गोअमा ! नो इणट्टे समट्टे, से केणट्टेणं जाव विहरित्तए ?, गो० ! चंदस्स णं जोइसिंदस्स० चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वइरामएसु गोलवट्टसमुग्गएसु बहूईओ जिनसकहाओ सन्निखित्ताओ चिट्ठति ताओ णं चंदस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जा, से तेणद्वेणं गोयमा ! नो पभूत्ति ।
पभू णं चंदे सभाएं सुहम्माए चउहिं सामाणिअसाहस्सीहिं एवं जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए केवलं परिआरिद्धीएष नो चेव णं मेहुणवत्तिअं, विजया १ वेजयंती २ जयंती ३ अपराजिआ ४ सव्वेसिं गहाईणं एआओ अग्गमहिसीओ, छावत्तरस्सवि गहसयस्स एआओ, अग्गमहिसीओ वत्तव्वाओ, इमाइ गाहाहिंति
वृ. 'चंदस्स ण 'मित्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे चतसीऽग्रमहिष्यः, तद्यथा - चन्द्रप्रभा 'दोसिणाभ'त्ति ज्योत्स्नाभा अर्चिर्माली प्रभङ्करा, ततश्च चतुः सङ्ख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः, किमुक्तं भवति ? - एकैका अग्रमहिषी चतुर्णां २ देवीसहस्राणां पट्टराज्ञी, अथ विकुर्वणासामर्थ्यमाह
प्रभुः समर्थाणमिति वाक्यालङ्कारे 'ताओ 'त्ति वचनव्यत्ययात् सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथाविधा ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुं स्वाभाविकानि पुनरेवं-उक्तप्रकारेणैव सपूर्वापरमीलनेन षोडशदेवीसहस्राणि चन्द्रदेवस्य भवन्ति, चतस्नीऽग्रमहिष्य एकैका चात्मना सह चतुश्चतुर्देवीसहस्रपरिवारा, ततः सर्वसङ्कलने भवन्ति षोडश देवीसहस्राणि, इह यथा चरमेन्द्रादितुडिकवक्तव्यताधिकारे स्वस्वपरिवारसङ्ख्यानुसारेण विकुर्वणीयसङ्ख्या उक्ता तथैव जीवाभिगमादी चन्द्रदेवानामपि चतुः चतुःसहस्रस्वपरिवारानुसारेण चतुश्चतुर्देवीसहस्रविकुर्वणा दृश्यते अत्र तु न तथेति मतान्तरमवसेयं प्रस्तुतसूत्रादर्शलेखकवैगुण्यं वा ज्ञेयमिति, 'सेत्तं तुडिए' इति, तदेतत् चन्द्रदेवस्य तुटिकं - अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी- "तुटिकमन्तः पुरमुपदिश्यते” इति।
अथ चतुर्दशं द्वारं प्रश्नयति- प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सुधर्मायां सभायां तुटिकेनेति - अन्तः पुरेण सार्द्ध 'महया' इत्यादि प्राग्वत् विहर्त्तुमित्यन्वयः, अत्र काकुपाठात् प्रश्नसूत्रमवगन्तव्यं, भगवानाह - गौतम! नायमर्थः समर्थः, अथ केनार्थेन भदन्त ! एवमुच्यते- यावतकरणात् नो पभू चंदे जोइसिंदे जोइसराया चन्दवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहय - गीअवाइअणट्ट जाव दिव्वाई भोगभोगाई भुंजमाणे' इति ग्राह्यं विहर्तुमिति, अत्रोत्तरसूत्रमाह - गौतम चन्द्रस्य ज्योतिषेन्द्रस्य चन्द्रावसंतके विमाने चन्द्राणां राजधान्यां सभायां सुधर्मायां माणवकनाम्नि चैत्यस्तम्भे- चैत्यवत् पूज्यः स्तम्भः चैत्यस्तम्भस्तस्मिन् वज्रमयेषु गोलवद्व तेषु समुद्गकेषु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International