________________
४७८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७७ प्रकाशयति, ततः एष पूर्वविदेहप्रकाशको दक्षिणपूर्वस्यां भरतादिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामैरवतादिक्षेत्रापेक्षयोदयमासादयति, अत्रैशान्यादिदिग्व्यहारो मेरुतो बोध्यः, अन्यथा भरतादिजनानां स्वस्वसूर्योदयदिशि पूर्वदिकत्वे आग्नेयादिकोणव्यवहारानुपपत्तेरिति, एवं प्रश्ने कृते भगवानाह
हन्तेत्यव्ययमभ्युपगमार्थे तेन हे गौतम! इत्थमेवयथा त्वंप्रश्नयसि तथैवेत्यर्थः, अनेन च सूर्यस्यतिर्यगदिक्षुगतिरुक्ता, नतु तत्थरवी दसजोअण'इत्यादिगाथोक्तस्वस्थानादूर्ध्वंनाप्यधः, तेन ये मन्यते 'सूर्य पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रे उदेती'त्यादि, तन्मतं निषिद्धमिति । अथ सूत्रकृद् ग्रन्थगौरवभयादतिदेशवाक्यमाह-यथा पञ्चमशते प्रथमे उद्देशके तथा भणितव्यं, कियत्पर्यन्तमित्याह-यावत् ‘णेवऽत्थि उस्सप्पिणी नेवऽस्थिओसप्पिणी अवट्ठिए णंतत्थ काले प०' इति सूत्रं, तद्यथा- 'जया णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे दिवसे भवइ तया णं उत्तरद्धेवि दिवसे भवइ, जया णं उत्तरद्धे दिवसे भवइ तया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरस्थिमपञ्चत्थिमेणं राई भवइ?,हंतागोअमा! जयाणं जंबुद्दीवेदीवेदाहिणद्धे दिवसेजावराई भवइ, जयाणंभंते!जंबुद्दीवेदीवेमंदरस्सपव्वयस्सपुरस्थिमेणं दिवसे भवइतयाणंपञ्चस्थिमेणवि दिवसे भवइ, जयाणंपञ्चस्थिमेणंदिवसे भवइतयाणंजंबुद्दीवेर मंदरस्स पव्वयस्स उततरदाहिणेणं राई भवइ?, हन्ता! गोअमा ! जयाणंजंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं दिवसे जाव राई भवइ, जया णं भंते ! जंबुद्दीवे दीवे दाहिणाद्रि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पुरथिमपञ्चत्थिमेणं जहन्निया दुवालसमुहुत्ता राई भवइ?, हन्ता गोअमा जाव दुवालसमुहुत्ता राई भवइ।।
जयाणं भंते! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जाव तयाणं जंबुद्दीवे २ दाहिणेणं जाव राई भवइ, जयाणं भंते! जंबुद्दीवे दीवे दाहिणद्धे अट्ठारसमुहुत्तानंतरे दिवसे भवइतया णंउत्त० अट्ठारसमुहुत्तानंतरे दिवसे भवइ जयाणं उत्तरद्धे अट्ठार०भवइ तया णं जंबुद्दीवे २ मंदर० पुरथिमेणं सातिरेगा दुवालसमुहुत्ता राई भवइ ? हता! गोअमा! जया णं जंबुद्दीवे २ जाव राई भवइ । जया णं भंते ! जंबुद्दीवे २ मंदरस्स पुरस्थिमेमं अट्ठारसमुहुत्तानंतरे दिवसे भवइ तया णं पञ्चत्थि०, जया णं पञ्चत्थिमेणं तया णं जंबुद्दीवे दीवे मंदरस्स० उत्तरदाहिणेणं साइरेगा दुवाल- समुहुत्ता राई भवइ, एवं एतेणं कमेणं ऊसारेअव्वं, सत्तरसमुहुत्तेदिवसे तेरसमुहुत्ता राई सत्तरमुत्ता-नंतरे दिवसे सातिरेगतेरसमुहत्ताराईसोलसमुहुत्ते दिवसे चोद्दसमुहुत्ता राई सोलसमुहुत्तानंतरे दिवसे सातिरेगाचोद्दसमुहुत्ता राईपन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई पन्नरसमुहुत्ताणंतरे दिवसे साइरेगपन्नरसमुहुत्ता राई चोद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राई चोद्दसमुहुत्ताणंतरे दिवसे सातिरेगसोलसमुहुत्ता राई भवइ तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई तेरसमुहुत्तामंतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई, जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे जहन्नए दुवालसमुहुत्ते दिवसे भवइ तयाणं उत्तरद्धेवि।
__ जया णं उत्तरद्धे० तया णं जंबुद्दीवे दीवे मंदरस्स पुरथिमपच्चस्थिमेणं उक्कोसिआ अट्ठारसमुहुत्ता राई भवइ?, हंता! गोअमा! एवं चेव उच्चारेअव्वं जाव राई भवइ, जयाणंभंते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org