________________
वक्षस्कारः-७
.४७९
जंबुद्दीवे २ मंदरपुरस्थिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवइ तयाणं पञ्चत्थिमेणवि० जयाणं पच्चस्थिमेणवि० तया णं जंबुद्दीवे दीवे मंदरस्स उत्तरदाहिणेणं उक्कोसिआ अट्ठारसमुहुत्ता राई भवइ?, हंता गोअमा! जाव राई भवइ, जयाणं भंते!जंबुद्दीवे २ दाहिणद्धे वासाणं पढमे समए पडिवजइ तया णं उत्तरद्धेवि वासाणं पढमे समए पडिवज्जइ, जया णं उत्तरद्धे वासाणं पढमे समएपडिवज्जइतयाणंजंबुद्दीवे२ मंदरस्सपव्वयस्सपुरस्थिमपञ्चत्थिमेणंअनंतरपुरे-क्खडसमयंसि वासाणं पढमे समए पडिवनइ तया णं जंबुद्दीवे २ मंदरस्स पुरथिमपञ्चत्थिमेमं अनंतरपुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जइ?, हंता गोअमा! जयाणं भंते ! जंबुदीवे २ दाहिणद्धे वासाणं पढमे समए पडिवाइ तहेवजावपडिवज्जइ, जयाणंभंते! जंबुद्दीवे२ मंदरस्स पव्वयस्स पुरथिमेणं वासाणं पढमे समए पडिवजइ तया णं पञ्चत्थिमेणवि वासाणं पढमेसमए।जयाणंपञ्चस्थिमेणं वासामं पढमे समएतयाणंजाव मंदरस्सपव्वयस्स उत्तरदाहिणेणं अनंतरपच्छाकडसमयंसि वासाणं पढमे समए पडिवण्णे भवइ, हंता! गोअमा! जयाणंभंते! जंबुद्दीवे दीवे मंदरस्स पुरथिमेणं एअंचेव सव्वं उच्चारेअव्वं जाव पडिवण्णे भवइ, एवं जहा समएणं अभिलावो भणिओ वासाणं तहा आवलिआएवि भणिअव्वो, आणापाणूवि थोवेणवि लवेणवि मुहुत्तेणवि अहोरत्तेणवि पक्खेणवि मासेणवि उऊणवि, एएसिसव्वेसि जहा समयस्स अभिलावो तहा भाणिअव्वो,जया णं भंते ! जंबुद्दीवे २ हेमंताणं पढमे समए पडिवज्जइ, जहेव वासाणं अभिलावो तहेव हेमंताणवि गिम्हाणवि भाणिअव्वो, जाव उत्तर०, एवं एए तिन्निवि, एतेसिंतीसं आलावगा भाणिअव्वा।
जया णं भंते! जंबुद्दीवे २ मंदरस्स दाहिणद्धे पढमे अयणे पडिवज्जइ तया मंउत्तरद्धेवि पढमे अयणेपडिवज्जइ जहासमएणंअभिलावोतहेव अयणेणविभाणिअव्वो जावअनंतरपच्छाकडसमयंसिपढमे अयमेपडिवण्णे भवइ, जहा अयणेणंअभिलावोतहा संवच्छरेणविभाणिअव्वो जुएणविवाससएणविवाससहस्सेणविवाससयसहस्सेणवि पुव्वंगेणवि पव्वेणवितडिअंगणवि तुडिएणवि, एवंपुव्वे २ तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अत्थनिउरे २ अउए २ नउए अ २ पउए अ २ चूलिए अ २ सीसपहेलिए अ २ पलिओवमेणवि सागरोवमेणवि भाणिअव्वो।जयाणंभंते! जंबुद्दीवेदीवेदाहिणद्धे पढमाओसप्पिणी पडिवज्जइ तयाणं उत्तरद्धेवि पढमा ओसप्पिणी पडिवाइ, तयाणं उत्तरद्देविपढमाओसप्पिणी पडिवाइ, जया णं उत्तरद्धे पढमा तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं-नेवस्थि ओसाप्पिणी नेवत्थि उस्सप्पिणी अवट्ठिएणं तत्थ काले पन्नत्ते समणाउसो !, हंता गोअमा! तं चेव उच्चारेअव्वं जावसमणाउसो!,जहाओसप्पिणीएआलावओ भणिओएवं उस्सप्पिणीएवि भाणि अव्वोत्ति अत्र व्याख्या-अथोक्तक्षेत्रविभागानुसारेण दिवसरात्रिविभागमाह-यदा भगवन् ! जंबूद्वीपे द्वीपे मेरुतो दक्षिणार्द्धदक्षिणभागे दिवसो भवितदोत्तरार्द्धऽपि दिवसो भवति, एकस्य सूर्यस्यैकदिशि मण्डलचारेऽपरस्य सूर्यस्य तत्सम्मुखीनायामेवापरस्यां दिशि मण्डलचारसम्भवत्, इह यद्यपि यथा दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तंतथापि दक्षिणभागेउत्तरभागे चेति बोध्यं, अर्द्धशब्दस्य भाग-मात्रार्थत्वात्, यतो यदि दक्षिणार्द्ध उत्तरार्द्धच समग्र एव दिवसः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org