________________
वक्षस्कारः-७
४७७
राशिस्त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि तैर्मध्यो राशिगुण्यते जाताश्चतस्रः कोट्यो द्वेलक्षे षन्नवति सहस्राणिषट्शतानि, तेषामाद्येन राशिना एकविंशतिसहस्राणिनवशतानिषष्ट्यधिकानि इत्येवंरूपेण भागो हियते, लब्धान्यष्टादशशतानि पञ्चत्रिंशदधिकानि, एतावतो भागानक्षत्रं प्रतिमुहूर्त गच्छति, इदं च भागात्मकं गतिविचारणं चन्द्रादित्रयस्य यथोत्तरं गतिशीघ्रत्वे सप्रयोजनं, तथाहि
सर्वेभ्यो नक्षत्राणि शीघ्रगतीनि, मण्डलस्योक्तागीकृतस्य पञ्चत्रिंशदधिकाष्टादशशतभागानामेकैकस्मिन् मुहूर्तेआक्रमणात्, तेभ्यो मन्दगतयः सूर्या, एकैकस्मिन् मुहूर्ते त्रिंशदधिकाष्टादशभागानामाक्रमणात्, तेभ्यश्चन्द्रा मन्दगतयः एकैकस्मिन् मुहूर्ते अष्टषष्ट्यधिकसप्तशतभागानामाक्रमणात्, ग्रहास्तु वक्रानुवक्रादिगतिभावतोऽनियतगतिकास्तेन न तेषां मण्डलादिचिन्ता नापि गतिप्ररूपणा, तारकाणामप्यवस्थितमण्डलकत्वाच्चन्द्रादिभि सह योगाभावचिन्तनाच्च न मण्डलादिप्ररूपणा कृता । सम्प्रति सूर्यस्योदगमनास्तमयनेअधिकृत्यबहवो मिथ्याभिनिविष्टबुद्धयो विप्रतिपन्नास्तेन तद्विप्रतिपत्तिमपाकर्तु प्रश्नमाह
मू. (२७७) जंबुद्दीवेणं भंते! दीवे सूरिआउदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति १पाइणदाहिणमुग्गच्छ दाहिणपडिणमागच्छंति २ दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंत ३ पडीणउदीममुग्गच्छ उदीणपाईणमागच्छंति ४?, हंता गोअमा! जहा पंचमसए पढमे उद्देसे जाव नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पं० समणाउसो !, इच्चेसा जंबुद्दीवपन्नत्ती सूरपन्नत्ती वत्थुसमासेणं सम्मत्ता भवइ । जंबुद्दीवे णं भंते ! दीवे चंदिमा उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति जहा सूरवत्तव्वया जहा पंचमसयस्स दसमे उद्देसे जाव अवट्ठिएणंतत्थ काले प०सम०, इच्चेसा जंबुद्दीवपन्नत्ती वत्थुसमासेणं सम्मत्ता भवइ ।
वृ. 'जंबुद्दीवे ण'मित्यादि, जंबूद्वीपे भदन्त ! द्वीपे द्वौ सूर्यौ जंबूद्वीपे द्वयोरेव भावात्, उदीचीनप्राचीनं उदगेव उदीचीनंत तदुदीच्या आसन्नत्वात् प्राचीनंच प्राच्याः प्रत्यासन्नत्वादुदीचीनप्राचीनं, अत्र स्वार्थे इन् प्रत्ययः, दिगन्तरं क्षेत्रदिगपेक्षयोत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, उद्गत्य-पूर्वविदेहापेक्षयोदयं प्राप्य प्राचीनदक्षिणे दिगन्तरे प्रागदक्षिणस्यामाग्रेयकोणे इत्यर्थः आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इहचोदगमनमस्तमयनं चद्रष्टलोकविवक्षयाऽवसेयं, तथाहि-येषामध्श्यौसन्तौ श्यौ तौ स्यातां, ते तयोरुदयं व्यवहरन्ति, येषां तु दृश्यौ सन्तावश्यौ तौ स्तस्ते तयोस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयाविति, अत्र काकुपाठात् प्रश्नोऽवगन्तव्यः, ततो भरतादिक्षेत्रापेक्षया प्रागदक्षिणस्यामुदगत्य दक्षिणप्रतीच्यामागच्छतस्तत्रापि दक्षिणप्रतीच्यामपरविदेहापेक्षयेद्गत्य प्रतीचीनोदीचीने-वायव्यकोणे आगच्छतस्तत्रापि च वायव्यामैरावतादिक्षेत्रायोद्गत्योदीचीनप्रतीचीनेईशानकोणे आगच्छतः, एवं सामान्यतः सूर्ययोरुदयविधिः ।विशेषतः पुनरेवं-यदैकः सूर्य आग्नेयकोणे उद्गच्छति तत्रोदगतश्च भरतादीनि मेरुदक्षिणदिग्वर्तीनि क्षेत्राणि प्रकाशयति तदा परोऽपि वायव्यकोणे उद्गतो मेरुत्तरदिग्भा-वीन्यैरावतादीनि क्षेत्राणि प्रकाशयति, भारतश्चसूर्यो मण्डलभ्राम्या भ्रमन् नैऋतकोणे उद्गतः सन्नपरमहाविदेहान् प्रकाशयति, ऐरावतस्तु ऐशान्यामुद्गतः पूर्वविदेहान
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org