________________
वक्षस्कारः-२
११९ मू (३६) तेणंभंते! मणुया तमाहारमाहारेत्ता कहिं वसहिं उर्वति?, गोअमा! रुक्खगेहालया णं ते मणुआ पन्नत्ता समणाउसो!, तेसिणं भंते ! रुक्खाणं केरिसए आयारभावपडोआरे पन्नत्ते? गोअमा! कूडागारसंठिआ पेच्छाच्छत्तझयथूभतोरणगोचरवेइआचोप्फालगअट्टालगपासायहम्मिअगवखवालग्गपोइआवलभीधरसंठिआ अत्थण्णे इत्थ बहवे वरभवणविसिट्ठसंठाणसंठिआ दुमगणा सुहसीअलच्छाया पन्नत्ता समणाउसो! ।
-'ते णमित्यादि, ते भदन्त ! मनुजास्तमनन्तरोदितस्वरूपमाहारमाहार्य क्व वसतीकस्मिन्नुपाश्रये उपयन्ति-उपगच्छन्ति?,भग०-गौ०! वृक्षरूपाणिगृहाणिआलया-आश्रया येषां ते तथा एवंविधास्ते मनुजाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत्, अथैते गेहाकारा वृक्षाः किंस्वरूपा'तेसिणंभंते! रुक्खाण', प्रश्नसूत्रपदयोजना सुलभा, आकारभावप्रत्यवतारःप्राग्वत्, भगवानाहगौ०! ते वृक्षाः कूट-शिखरंतदाकारसंस्थिताः, प्रेक्षा इति पदैकदेशे पदसमुदायोपचारात्प्रेक्षागृहंनाट्यगृहं, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति संस्थितशब्दः सर्वत्र योज्यः, तेन प्रेक्षागृहसंस्थिता इति व्याख्येयं प्रेक्षागृहाकारेण संस्थानवन्त इत्यर्थः, एवं छत्रध्वजतोरणस्तूपगोपुरवेदिकाचोप्फालअट्टालकप्रासादहर्मयगवाक्षवालाग्रपोतिकावलभीगृहसंस्थिताः, तत्रछत्राद्याः प्रतीताः, गोपुरं-पुरद्वारंवेदिका-उपवेशनयोग्या भूमिचोप्फालं नाम मत्तवारणंअट्टालकः-प्राग्वत् प्रासादो-देवतानां राज्ञां वा गृहं उच्छ्रयबहुलो वा प्रासादः ते चोभयेऽपि पर्यन्तशिखराः हर्मयशिखररहितं धनवतां भवनं गवाक्षः-स्पष्टः वालाग्रपोतिका नाम जलस्योपरि प्रासादः वलभीछदिराधारस्त प्रधानं गृहं। ___अत्रायमाशयः केचिवृक्षाः कूटसंस्थितास्तदन्ये प्रेक्षागृहसंस्थितास्तदपरे छत्रसंस्थिता, एवं सर्वत्र भाव्यं, अन्ये तु अत्र-सुषमसुषमाया भरतवर्षे बहवो वरभवनसामान्यतो विशिष्टगृहं तस्येव यद्विशिष्टं संस्थानंतेन संस्थिताः शुभाशीता छायायेषां ते तथा एवंविधा द्रुभगणाः प्रज्ञप्ताः, प्राग्गेहाकारकल्पद्रुमस्वरूपवर्णके उक्तेऽपि एते परमपुण्यप्रकृतिका युग्मिन एषु सौन्दर्याश्रयेष्वाश्रयेषु वसन्तीति ज्ञापनार्थं पुनस्तद्वर्णकसूत्रारम्भः सार्थक इति, ननु तदा गृहाणि न सन्ति ?, सन्त्यपि वा गृहाणि धान्यवन्न तेषामुपभोगायायान्तीत्याशङ्कमानः पृच्छति
मू (३७) अस्थि णं भंते तीसे समाए भरहे वासे गेहाइ वा गेहावणाइ वा?, गोअमा! नो इणढे समढे, रुक्खगेहालया णं ते मणुआ प० स०!, अस्थि णं भंते ! तीसे समाए भरहे वासे गामाइ वाजाव संणिवेसाइ वा? गो०! नोइणटेसमटे, जहिच्छिअकामगामिणोणतेमणुआप०।
अस्थिणं भंते! असीव वा मसीइ वा किसीइ वा वणिएत्ति वा पणिएत्ति वा वाणिज्जेइ वा? नोइणढे समढे, ववगयअसिमसिकिसिवणिअपणिअवाणिज्जाणं ते मणुआ पन्नत्ता समणाउसो! अस्थिणं भंते! हिरण्णेइ वा सुवण्णेइ वा कंसेइ वा दूसेइ वामणिमोत्तिअसंखसिलप्पवालरत्तरयणसावइजेइ वा?, हंता अस्थि, नो वेवणं तेसिं मणुआणं परिभोगत्ताए हव्वमागच्छइ ।
अस्थिणंभंते! भरहे रायाइवाजुवरायाइवाईसरतलवरमाडंबिअकोडुबिअइब्भसेट्ठिसैनावइसत्यवाहाइ वा?, गोयमा! नो इणढे समढे, ववगयइड्ढिसक्कारा णं ते मणुआ, अत्थिणं भंते ! भरहे वासे दासेइ वा पेसेइ वा सिस्सेइ वा भयगेइ वा भाइल्लएइ वा कम्मयरएइ वा?, नो इणढे समटे, ववगयआभिओगाणं ते मणुआ पन्नत्ता समणाउसो!।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org