________________
३५८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१९४ गोअमा! उत्तरकुराए दक्खिणेणंदेवकुराएउत्तरेणंपुव्वविदेहस्सवासस्सपञ्चत्थिमेणंअवरविदेहस्स वासस्स पुरथिमेणंजंबुद्दीवस्स बहुमज्झदेसभाए एत्थणंजंबुद्दीवे दीवे मन्दरेनामंपव्वएपन्नत्ते, नवनउतिजोअणसहस्साइंउद्धं उचचत्तेणंएगं जोअणसहस्संउब्बेहेणं मूले दसजोअणसहस्साई णवइंच जोअणाइंदस य एगारसभाएजोअणस्स विक्खम्भेणं, धरणिअले दस जअणसहस्साई विक्खम्भेणं तयणंतरं च णं मायाए २ परिहायमाणे परिहायमाणे उवरितले एगं जोअणसहस्सं विक्खंभेणं मूले एकत्तीसं जोअणसहस्साइं नव य दसुत्तरे जोअणसए तिन्नि अ एगारसभाए जोअणस्स परिक्खेवेणंधरणिअले एकत्तीसंजोअणसहस्साइंछच्च तेवीसेजोअणसए परिक्खेवेणं उवरितले तिन्नि जोअणसहस्साइंएगंच बावटुंजोअणसयं किंचिविसेसाहिअंपरिक्खेवेणं मूले विच्छिन्ने मज्झे संखित्ते उवरितणुए गोपुच्छसंठाणसंठिए सव्वरयनामए अच्छे सण्हेति।
सेणंएगाए पउमवरवेइआएएगेणय वनसंडेणंसव्वओसमंता संपरिक्खित्तेवण्णओत्ति, मंदरेणं भंते ! पव्वए कइ वणा पं०?, गो० ! चत्तारिवणा पं०, तं०-भद्दसालवने १ नंदनवने १ सोमनसवने ३ पंडगवने ४, कहिणं भंते ! मंदरे पव्वए भद्दसालवने नामं वणे पं०? गो० ! घरणिअलेएत्थणंमंदरे पव्वएभद्दसालवनेनामंवनेपन्नत्ते पाईणपडीणायएउदीणदाहिणविच्छिण्णे सोमनसविज्जुप्पहगंधमायणमालवंतेहिं वक्खारपव्वएहिं सीआसीओआहि अ महानईहिं अट्ठभागपविभत्तेमंदरस्सपव्वयस्स पुरथिमपञ्चत्थिमेणंबावीसंबावीसंजोअणसहस्साइंआयामेणं उत्तरदाहिणेणं अद्धाइजाई अड्डाइजाईजोअणसयाई विक्खम्भेणंति
से णं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते दुण्हवि वण्णओ भाणिअव्वो किण्हे किण्होभासे जाव देवा आसयंति सयंति, मंदरस्स णं पव्वयस्स पुरथिमेणं भद्दसालवनंपन्नासंजोअणाई ओगाहित्ता एत्थ णं महंएगे सिद्धाययने पन्नतेपन्नासं जोअणाई आयामेणं पणवीसं जोअणाई विक्खम्भेणं छत्तीसं जोअणाई उद्धं उच्चत्तेणं अनेगखम्भसयसण्णिविढे वण्णओ, तस्स णं सिद्धाययनस्स तिदिसिं तओ दारा पं०, ते णं दारा अट्ठ जोअणाई उद्धं उच्चत्तेणं चत्तारि जोअणाई विक्खम्भेणं तावइयं चेव पवेसेणं सेआ वरकणगथूमिआगा जाव वणमालाओ भूमिभागो अभाणिअव्वो, तस्स णंबहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता अट्ठजोअणाई आयामविक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सव्वरयनामई अच्छा, तीसेणं मणिपेढिआए उवरिंदेवच्छन्दए अट्ठजोअणाइंआयामविक्खम्भेणं साइरेगाइं अट्ठजोअणाई उद्धं उच्चत्तेणं जाव जिनपडिमावण्णओ देवच्छंदगस्स जाव धूवकडुच्छुआणंइति । मंदरस्सणं पव्वयस्स दाहिणेणं भद्दसालवनं पन्नासंजोअणाईओगाहित्ता एत्थ णंचत्तारिनंदापुक्खरिणीओ पन्नत्ताओ, तं०-पउमा १पउमप्पभारचेव, कुमुदा ३ कुमुदप्पभा ४, ताओणं पुक्खरिणीओ पन्नासंजोअणाई आयामेणं पणवीसंजोअणाई विक्खम्भेणं दसजोअणाइंउव्वेहेणंवण्णओ वेइआवणसंडाणंभाणिअब्बो, चउद्दिसिंतोरणा जावतासिणंपुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवडिंसए पन्नत्ते पञ्चजोअणसयाइंउद्धं उच्चत्तेणं अद्धाइजाइंजोअणसयाई विखंभेणं, अब्भुग्गयमूसिय एवं सपरिवारो पासायवडिंसओ भाणिअव्वो।
मंदरस्स णं एवं दाहिणपुरस्थिमेणं पुस्खरिणीओ उप्पलगुम्माणलिया उप्पला उप्पलुजला तंचेव पमाणं मज्झे पासायवडिंसओ सक्कस्स सपरिवारो तेणंचेव पमाणेणं दाहिणपञ्चस्थिमेणवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org