________________
वक्षस्कारः-७
४७१
संक्रामन् २ त्रीणि योजनानि षन्नवतिंच पञ्चपञ्चाशदधिकानि भागशतानि एकैकस्मिन् मण्डले मुहूर्तगतिं निवर्द्धयन् २ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति, उपपत्ति पूर्ववत्, अत्र सर्वाभ्यन्तरसर्वबाह्यचन्द्र- मण्डलयोईष्टिपथप्राप्तता दर्शिता, शेषमण्डलेषु तु सा अत्र ग्रन्थे चन्द्रप्रज्ञप्तिबृहतक्षेत्रसमासवृत्यादिषु च पूर्वै क्वापि न दर्शिता तेनात्र नदीत इति ।
__अथ नक्षत्राधिकारः, तत्राष्टौ द्वाराणियथामण्डलसङ्ख्याप्ररूपणा १ मण्डलचारक्षेत्रप्ररूपणा २ अभ्यन्तरादिमण्डलास्थायिनामष्टाविंशतेनक्षत्राणां परस्परमन्तरनिरूपणा ३ नक्षत्रविमानानामायामादिनिरूपणं ४ नक्षत्रमण्डलानां मेरुतोऽबाधानिरूपणं ५ तेषामेवायामादिनिरूपणं ६ मुहूर्तगतिप्रमाणनिरूपणं ७ नक्षत्रमण्डलानां चन्द्रमण्डलैः समवतारनिरूपणं ८ ।
तत्रादौ मण्डलसङ्ख्याप्ररूपणाप्रश्नमाह
मू. (२७६) कइणं भंते ! नक्खत्तमण्डपापं०?, गोअमा! अठ्ठ नक्खत्तमण्डला प०१ जंबुद्दीवे दीवे केवइअंओगाहित्ता केवइआ नक्खत्तमंडला पन्नत्ता?, गोअमा! जंबुद्दीवे दीवे असीअं जोअणसयं ओगाहेत्ता एत्थ णं दो नक्खत्तमंडला पन्नत्ता, लवणे णं समुढे केवइअं ओगाहेत्ता केवइआ नक्खत्तमंडला प० गो० ! तिन्नि तीसे जोअणसए ओगाहित्ता एत्थ णं छ नक्खत्तमंडला प०, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे लवणसमुहे अठ्ठ नक्खत्तमंडला भवंतीतिमक्खायमिति २ । सव्वन्भंतराओ णं भंते ! नक्खत्तमंडलाओ केतइआए अबाहाए सव्वबाहिरए नक्खत्तमंडले प० गो० पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए नक्खत्तमंडे प० नक्खत्तमंडलस्सणं भंते ! नक्खत्तमंडलस्स य एस णं केवइआए अबाहाए अंतरे प० गो० दो जोअणाइं अबाहाए अंतरे पन्नत्ते ३।
नक्खत्तमंडलेणंभंते! केवइअंआयामविक्खम्भेणं केवइअंपरिक्खेवेणं केवइअंबाहल्लेणं प० गो०! गाउअं आयामविक्खम्भेणंतं तिगुणं सविसेसंपरिक्खेवेणं अद्धगाउअंबाहल्लेणंप०
जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वब्भंतरे नक्खत्तमंडले पन्नते?, गोअमा! चोयालीसं जोअणसहस्साइं अट्ठय वीसे जोअणसए अबाहाए सव्वभंतरे नक्खत्तमंडले पन्नतेइति, जंबुद्दीवेणं भंते! दीवेनंदरस्सपब्वयस्स केवइआएअबाहाए सब्बबाहिरए नक्खत्तमंडले पन्नते?, गोअमा ! पणयालीसं जोअणसहस्साइं तिन्नि अ तीसे जोअणसए अबाहाए सव्वबाहिरए नक्खत्तमंडले पन्नत्ते इति ५।।
सव्वब्भंतरे नखत्तमंडले केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं पं०?, गो० नवनउतिं जोअणसहस्साइं छच्चचत्ताले जोअणसए आयामविक्खंभेणं तिन्नि अ जोअणसयसहस्साइं पन्नरस सहस्साइं एगूणनवतिं च जोअणाइं किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते,
सव्वबाहिरएणं भंते! नक्खत्तमंडले केवइअंआयामविक्खंभेणं प० गो० एगंजोअणसयसहस्सं छच्च सट्टे जोअणसए आयामविक्खंभेणं तिन्नि अजोअणसयसहस्साइं अट्ठारस य सहस्साइंतिन्नि अ पन्नरसुत्रे जोअणसए परिक्खेवेणं, जया णं भंते! नक्खत्ते सव्वभंतरमंडलं उवसंकमित्ता चारं चरइ तया णं एगमगेणं मुहत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच जोअणसहस्साइं दोन्नि य पन्नढे जोअणसए अट्ठास्स य भागसहस्से दोन्नि अ तेवढे भागसए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org