________________
वक्षस्कारः-७
५४३
चत्वारोऽस्या वृत्तेः शुद्धिकृते सङ्गता निपुणाः ॥ तथाहि॥३१॥ __ श्रीसूरेर्विजयादिदानसुगुरोः श्रीहीरसूरेरपि,
प्राप्ता वाङ्गयतत्वमद्भुततरं ये सम्प्रदायागतम्। ये जैनागमसिन्धुतारणविधौ सत्कर्णधारयिता,
ये ख्याताः क्षितिमण्डले च गणितग्रन्थज्ञरेखाभृतः॥ ॥३२॥
लुम्पाकमुख्यकुमतैकतमःप्रपञ्चे, रोचिष्णुचण्डरुचयः प्रतिभासमानाः। श्रीवाचका विमलहर्षवराभिधानास्ते
ऽत्रादिमा गुणगणेषु कृतावधानाः॥ ॥३३॥ तथा ये संविग्नधुरन्धराः समभवन्नाबालकालादपि,
प्रज्ञावत्स्वपि ये च बन्धुरतरा प्रापुः प्रसिद्धिं पराम् ।
श्रीवीरे गणधारिंगौतम इव श्रीहीरसूरौ गुरौ,
ये राजद्विनयास्तदातनसुधाभानोः पटुकिसुधाम् ॥ ॥३४॥सत्तर्कलक्षणविशालजिनागमाजिनागमादिशास्त्रवगाहनकलाकुशलाद्वितीयाः ।
श्रीसोमयुगविजयवाचकनामधेयास्ते सदगुणैरपि परैर्बुवमप्रमेयाः॥ ॥३५॥ किञ्च-ये वैरङ्गिकतादिकैर्वरगुणैः सम्प्राप्तसदगौरवाः,
सवदियगिरः कलावपि युगे साम्नायजैनागमाः। जजु श्रीवरदानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, किं
तन्मूर्तिरिवापरेत्यभिमतास्तैस्तैर्गुणैधीमताम् ॥ ॥३६॥ प्रज्ञागुणगुरुगेहं परिभावितसूरिशास्त्रवरतत्वाः।
श्रीआनन्दविजयविबुधपुङ्गवास्ते तृतीयास्तु॥ ॥३७॥ अपिच-येऽद्वैतस्तृतयः कुशाग्रधिषणाः सल्लक्षणाम्भोधरा
श्छन्दोऽलंकृतकिकाव्यवाङ्गमहान्यासैभृशं विश्रुताः ।
सिद्धान्तोपनिष्पकाशनपरा विज्ञावतंसायिता
स्तत्तन्नूतनशास्त्रशुद्धिकरणे पारीणतां संश्रिताः॥ ॥३८॥
श्रीकल्याणविजयवरवाचकशिष्येषु मुख्यतां प्राप्ताः ।
श्रीलाभविजयविबुधास्ते तुर्वा इह बहूद्युक्ताः॥ ॥३९॥ एतेषां प्रतिभाविशेषविलसत्तीर्थे प्रथामागते,
नानाशास्त्रविचारचारुसलिलापूर्णे चतुर्णामपि। शास्त्र वाचकवाच्यदूषणमलान्मुक्ता सुवर्णाञ्चिता,
सत्यश्रीरजनिष्ठ शिष्टजनताकाम्यैव वृत्ति कनी॥ ॥४०॥ श्रीमद्विक्रमभूपतोऽम्बरंगुणक्ष्माखण्डदाक्षायणी
प्राणेशाङ्कितवत्सरे (१६६०)ऽतिरुचिरे पुष्येन्दुभूवासरे।
राधे शुद्धतिथौ तथा रस,मिते श्रीराजधन्ये पुरे, पार्वे श्रीविजयादिसेनसुगुरोः शुद्धा समग्राऽभवत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org