________________
वक्षस्कारः-२
११७ जरयतीति लौकिकश्रुति एवं तेषामप्यत्याहारग्रहणेऽपि न जातुचिदजीर्णदोषादयः, शकुनेरिवपक्षिणइवपुरीषोत्सर्गेनिर्लेपतयापोसः-अपानदेशोयेषांतेतथा, पुस उत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा पृष्ठं-शरीरपृष्ठभागः अन्तरे-पृष्ठोदरयोरन्तराले पार्वेइत्यर्थ ऊरूच-सक्थिनी इति द्वन्द्वः, एतानिपरिणतानि-परिनिष्ठिततांगतानियेषांतेतथा,क्तान्तस्य परनिपातः सुखादिदर्शनात्, ततः पदद्वयस्य २ कर्मधारयः, यथोचितपरिणामेन तानि सञ्जातानीत्यर्थः, षड्धनुःसहस्रच्छ्रिताः, अत्रापि मकारोऽलाक्षणिकः, उत्सेधाड्गुलतस्त्रगव्यूतप्रमाणकाया इत्यर्थः, यच्च युग्मिनीनां किञ्चिदूनत्रिगव्यूतप्रमाणोच्चत्वमुक्तं तदल्पतया न विवक्षितमिति भावः।। ___अथ तेषां वपुषि पृष्ठकरण्कसङ्ख्यामाह-'तेसि ण'मित्यादि, तेषां मनुष्याणां द्वे षटपञ्चाशदधिके पृष्ठकरण्डुकशते पाठान्तरेण पृष्ठकरण्डकशते वा प्रज्ञप्ते, पृष्ठकरण्डुकानि चपृष्ठवंशयुनताः अस्थिखण्डाः पंशुलिता इत्यर्थः, हे श्रमणेत्यादि प्राग्वत्, पुनस्तानेव विशिनष्टि'पउमुष्पल'इत्यादि, तेणमितिपूर्ववत्, मनुजाः पद्म-कमलमुत्पलं-नीलोत्पलंअथवाप पद्मकाभिधां गन्धद्रव्यं उत्पलं-कुठंतयोर्गन्धेन-परिमलेन सदृशः-समो यो नःश्वासस्तेन सुरभिगन्धि वदनं येषां तेतथा, प्रकृत्या-स्वभावेनोपशान्तानतु क्रूराः प्रकृत्याप्रतनवः-अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदु-मनोज्ञ परिणामसुखावहमिति भावः यन्मार्दवं तेन सम्पन्नाः न तु कपटमार्दवोपेताः, आलीना-गुरुजनमाश्रिताअनुशासनेऽपि न गुरुषु द्वेषमापद्यन्ते इत्याशयः । अथवा आ-समन्तात् सर्वासु क्रियासु लीना-गुप्ता नोल्वणचेष्टाकारिण इत्यर्थः, भद्रकाःकल्याणभागिनः, भद्रगा वा-भद्रहस्तिगतयः,विनीता-बृहत्पुरुषविनयकरणशीलाअथवा विनीता इव-विजितेन्द्रिया इव, अल्पेच्छा-मणिकनकादिप्रतिबन्धरहिताः अत एव न विद्यते सन्निधिपर्युषितखाद्यादेः संचयो-धारणंयेषांते तथा, विटपान्तरेषु-शाखान्तरेषुप्रासादाद्याकृतिषुपरिवसनंआकालमावासोयेषां ते तथा, यथेप्सितान् कामान्-शब्दादीन् कामयन्ते-अर्थान् भुञ्जते इत्येवंशीला ये ते तथा इति, अत्र च जीवाभिगमादिषु युग्मिवर्णनाधिकारे आहारार्थप्रश्नोत्तरसूत्रं श्यते, अत्र च कालदोषेण त्रुटितं सम्भाव्यते।
अत्रैवोत्तरत्र द्वितीय-तृतीयारकवर्णकसूत्रे आहारार्थसूत्रस्य साक्षाद् दृश्यमानत्वादिति, तेनात्र स्थानाशून्यार्थ जीवाभिगमादिभ्यो लिख्यते
मू (३५) तेसि णं भंते ? मणुआणं केवइकालस्स आहारट्टे समुप्पजइ ?, गोअमा ! अट्ठमभत्तस्स आहारट्टे समुप्पजइ, पुढवीपुष्फफलाहाराणं ते मणुआ पन्नत्ता समणाउसो!
तीसे गंभंते! पुढवीए केरिसए आसाए पन्नत्ते?, गो०! से जहानामए गुलेइ वा खंडेइ वा सक्कराइ वा मच्छंडिआइ वा पप्पडमोअए इ वा भिसेइ वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वामहाविजयाइवाआकासिआइ वा आदंसिआइ वा आगासफलोवमाइ वाउग्गाइवाअनोवमाइ वा इमेए अज्झोववणाए, भवे एआरूवे?, नो इणमढे समढे, साणं पुढवी इत्तो इट्टतरिआ चेव जाव मणामतरिआ चेव आसाएणं पन्नत्ता।
तेसिणं भंते ! पुप्फफलाणं केरिसए केरिसए आसाए पन्नत्ते?, गोअमा ! से जहा नामए रन्नो चाउरंतचक्कवट्टिस्स कल्लाणे भोअणजाए सयसहस्सनिप्फन्ने वण्णेणुववेएजाव फासेणंउववेए आसायणिजे विसायणिजे दिप्पणिज्जे दप्पणिज्जे मयणिजे विग्घणिज्जे विंहणिज्जे सब्बिंदिअगाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org