________________
वक्षस्कारः-५
४१७
प्रतपति-दीप्ताङ्गारतांप्रतिपद्यते गर्जति गरिवंकुर्वति विद्युतं कुर्वतिवर्षतिच, अत्रापिसंयोगा भणितव्याः, अप्पे० देवानां वातस्येवोत्कलिका- भ्रमविशेषस्तां कुर्वति, एवं देवानां कहकहकं-प्रमोदभरजनितकोलाहलं कुर्वतिअप्पे० दुहुदुहुगं कुर्वतिअनुकरणमेतत्, एवमादि विभाषेत यथा विजयदेवस्य, कियत्पर्यतमित्याह__यावत् सर्वतः समंतात् आघाति-ईषद्धावंति परिघावति-प्रकर्षेण घावति, यावत्करणात् अप्पेगइआचेलुक्खेवं करेंति, अप्पेगइआवंदणकलसहत्थगयाअप्पेगइआ भिंगारहत्थगया एवंएएणंअभिलावेणं आयंसथालपाईवायकरगरयणकरंडगपुप्फचंगेरीजाव लोमहत्थचंगेरीपुप्फपडलगजावलोमहत्थपडलगसीहासणछत्तचामरतिल्लसमुग्गय जाव अंजणसमुग्गयहत्थगया अप्पेगइया देवाधूवकडुच्छुअहत्थगया हट्ठतुजाव हियया' इति ग्राह्यं, अत्र व्याख्या-अप्येककाः चेलोत्क्षेपं-ध्वजोच्छ्रायंकुर्वति, अप्येककाः वंदनकलशहस्तगता-मङ्गल्यघटपाणयः अप्येककाः भृङ्गारहस्तगताः, एवमंतरोक्तस्वरूपेण एतेनानंतरवर्तित्वात्प्रत्यक्षेणाभिलापेन सूत्रपाठे अप्येककाःआदर्शहस्तगताः स्थालहस्तगताःयावद्धूपकडुच्छुकहस्तगताः आघावंतिपरिधावंतीत्यंवयः शेषं निगदसिद्धं प्रागुक्ताभिषेकाधिकारगतेंद्रसूत्रसमानगमत्वात्।
अथाभिषेकनिगमनपूर्षकमाशीर्वादसूत्रमाह
मू. (२४१) तेणं से अचुइंदे सपरिवारे सामिं तेणं महया महयाअभिसेएणं अभिसंचइ२ त्ता करयलपरिग्गहिअंजाव मत्थए अंजलिं कड जएणं विजएणं वद्धोवेइ २ ता ताहिं इटाहिं जावजयजयसदं पउंजति पउंजित्ताजाव पम्हलसुकुमालाए सुरभीए गंधकासाईए गायाइंलूहेइ २ ता एवं जाव कप्परुक्खगंपिव अलंकियविभूसिकरेइ २ ता जाव नट्टविहिं उवदंसेइ २ ता अच्छेहि सण्हेहिं रययामएहिं अच्छरसातण्डुलेहिं भगवओसामिस्स पुरओ अट्ठमंगलगेआलिहइ, तंजहामू. (२४२)“दप्पण १ भद्दासणं २ वद्धमाण ३ वरकलस ४ मच्छ ५ सिरिवच्छा ६ ।
सोथिअ७ नंदावत्ता ८ लिहिआ अट्ठमंगलगा॥ वृ. 'तए ण'मित्यादि, ततः सोऽच्युतेंद्रः सपरिवारः स्वामिनं तेन अनंतरोक्तस्वरूपेण महता २-अतिशयेन महताऽभिषेकेणाभिषिञ्चति, निगमनसूत्रत्वान्न पौनरुक्त्यं, अभिषिच्य च करतलपरिगृहीतं यावत्पदसङ्गाप्राग्वत्, मस्तकेऽअलिं कृत्वा जयेन विजयेन च प्रागुक्तस्वरूपेन वर्द्धयति-आशिषं प्रयुक्तेवर्धयित्वा च ताभिर्विशिष्टगुणोपेताभिरिष्टाभिः-श्रोतृणां वल्लभाभिर्यावत्करणात् ‘कंताहिं पियाहिं मणुण्णाहिंमणामाहिं वग्गुहिं' इति ग्राह्यं, अत्र व्याख्या चप्राग्वत्, वाग्भिर्जयरशब्दं प्रयुके, सम्भ्रमे द्विर्वचनंजयशब्दस्य, अत्रजयेन विजयेन वर्द्धयित्वा पुनर्जय- २शब्दप्रयोगो मंगलवचने पुनरुक्तिर्न दोषायेत्यभिहितः, अथाभिषेकोत्तरकालीनं कर्तव्यमाह
“पउंजित्ता' इत्यादि, प्रयुज्य च यावच्छब्दात् 'तप्पढमयाए' इति ग्राह्यं, अत्र व्याख्यातेष्वभिषेकोत्तरकालीनकर्तव्येषु प्रथमतया आद्यत्वेन पक्ष्मलसुकुमारया सुरभ्या गंधकाषा| 13 27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org