________________
वक्षस्कारः-१
६७
तान्यष्टाविंशत्यधिकानि ततोऽस्य चतुर्भिगिलब्धानिपंचदशशतानि द्वात्रिंशदधिकानि, यानि च परिधिसत्कत्रयोदश अङ्गुलानितेषामपिचतुर्भिर्भागे लब्धानित्रीण्यङ्गुलानि, शेषेचैकस्मिन्नङ्गुले यवाः अष्टौ एषुपरिधिसत्कयवपञ्चक क्षेपेजातास्त्रयोदशयवाः एषांचचतुर्भिागे लब्धास्त्रयो यवाः,शेषे चैकस्मिन्यवेयूकाः अष्टौ आसुपरिधिसत्कैकयूकाक्षेपेजातानव आसांचतुर्भिर्भागे लब्धे द्वेयूके,एतच्च सर्वदेशोनमेकंगव्यूतमितिजातंपूर्वलब्धगव्यतेन सह देशोनमर्द्धयोजनमिति। मू. (१०) अउणासीइ सहस्सा बावन्नं चेव जोअणा हुँति।
ऊणं च अद्धजोअण दारंतर जंबुद्दीवस्स ॥ वृ.इममेवा) द्विर्बद्धं सुबद्ध मितिअबद्धसूत्रतोबद्धसूत्रं लाघवरुचिसत्वानुग्राहकमिति वा गाथयाऽऽह-'अउनासी'ति, अत्र विभक्तिलोपः प्राकृतत्वात् । अथ चतुर्थप्रश्न एव आकारभावप्रत्यवताररूपे भरतवर्षस्वरूपं जिज्ञासुः पृच्छति
मू. (११) कहिणं भंते ! जंबुद्दीवे दीवे भरहे नामं वासे पन्नते? गो०! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं दाहिणलवणसमुद्दस् उत्तरेणं पुरथिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चस्थिमलवणसमुदस्स पुरस्थिमेणं, एस्थ णं जंबुद्दीवे दीवे भरहे नामं वासे पन्नत्ते, खाणुबहुले कंटकबहुले विसमबहुले दुग्गबहुले पव्वयबहुले उज्झरबहुले निझरबुहुले खड्डाबहुले दरिबहुले नईबहुले दहबहुले रुक्खबहुले गुचछबहुले गुम्मबहुले लयाबहुले वल्लीबहुले
अडवीबहुले सायबहुले तक्करबहुले डिम्बबहुले डमरबहुले दुभिक्खबहुले दुक्कालबहुले पासंडबहुले किवणबहुले वणीमगबहुले ईतिबहुलेमारिबहुले कुवुट्टिबहुले अणावुट्टिबहुले रायबहुले रोगबहुले संकिलेसबहुले अभिक्खणं अभिक्खणं संखोहबहुले पाईणपडीणायए उदीणदाहिणविच्छिण्णे उत्तरो पलिअंकसंठाणसंठिए दाहिणओ घणुपिट्ठसंठिए तिधा लवणसमुदं पुढे गंगासिंधूहि महाणईहिं वेअड्डेणयपव्वएणछब्भागपविभ्ते जंबुद्दीवदीवणउयसयभागेपंचछव्वीसे जोअणसए छच्च एगूणवीसइभाए जोअणस्स विक्खंभेणं ।
भरहस्सणं वासस्स बहुमज्झदेसभाए एत्थणं वेअड्डे नामंपव्वए पन्नत्ते, जेणंभरहं वासं दुहा विभयमाणे २ चिहुई, तं०-दाहिणड्डभरहं च उत्तरड्डभरहं च ।
वृ. 'कहिणं भंते'त्ति प्रच्छकापेक्षया आसन्नत्वेन प्रथमं भरतस्यैव प्रश्नसूत्रं,क्व भदन्त ! जम्बूद्वीपे द्वीपे भरतं नाम्ना वर्षं प्रज्ञप्तं ?, भगवानाह-गौतम ! 'चुल्लहिमवंते'त्यादि, चुलशब्दो देश्यः क्षुल्लपर्यायस्तेन क्षुल्लो-महाहिमवदपेक्षया लघुर्यो हिमवान् वर्षधरपर्वतः क्षेत्रसीमाकारी गिरिविशेषस्तस्यदक्षिणेनदक्षिणस्यादिशि दाक्षिणात्यलवणसमुद्रस्योत्तरस्यांपौरस्त्यलवणसमुद्रस्य पश्चिमायां पाश्चात्यलवणसमुद्रस्य पूर्वस्यां दिशि अत्रावकाशे भरतं नाम्ना वर्ष प्रज्ञप्तं, किंविशिष्टं तदित्याह-स्थाणवः-कीलकाये छिन्नावशिष्टवनस्पतीनांशुष्कावयवाः ढुंठा इति लोकप्रसिद्धाः तैर्बहुलं-प्रचुरं व्याप्तमित्यर्थः अथवा स्थाणवो बहुला यत्र तत्तथा, एवं सर्वत्र पदयोजना ज्ञेया, तथा कण्टका-बदर्यादिप्रभवाः विषमं-निम्नोन्नतं स्थानं दुर्ग-दुर्गमं स्थानं पर्वताः-क्षुद्रिरयः।
-प्रपाता-भृगवोयत्र मुमूर्षवोजना झम्पांददति अथवाप्रपाता-रात्रिघाटयः अवझरागिरितटादुदकस्याधःपतनानि तान्येव सदावस्थायीनि निर्झराः गर्ताः-प्रसिद्धाः दो-गुहाः नद्योद्रहाश्चप्रतीताः वृक्षाः रूक्षा वा-सहकारादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मा-नवमालिकादयः
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only