________________
वक्षस्कारः-४
३०९ पुरस्थिम जाव पुढे पञ्चथिमिल्लाए कोडीए पञ्चथिमिल्लं जाव पुढे तित्तीसं जोअणसहस्साइंछच्च चुलसीए जोअणसए चत्तारि अएगूणवीसइभाए जोअणस्स विक्खम्भेणंति, तस्स बाहा पुरस्थिमपञ्चत्थिमेणंतेत्तीसंजोअणसहस्साइंसत्तय सत्तसढेजोअणसएसत्त यएगूणवीसइभाएजोअणस्स आयामेणंति। तस्सजीवा बहुमज्झदेसभाएपाईणपडणायया दुहा लवणसमुदं पुट्ठापुरथिमिल्लाए कोडीए पुरथिमिल्लंजाव पुट्टाएवं पञ्चत्थिमिल्लाए जाव पुट्ठा, एगंजोयणसयसहस्संआयामेणंति, तस्स घनुं उभओ पासिं उत्तरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावन्नं जोअणसहस्साइंएगंच तेरसुत्तरं जोअणसयं सोलस य एगूणवीसइभागे जोयणस्स किंचिविसेसाहिए परिक्खेवेणंति, महाविदेहे णं वासे चउविहे चउप्पडोआरे पन्नत्ते, तंजहा
पुव्वविदेहे १ अवरविदेहे २ देवकुरा ३ उत्तरकुरा ४, महाविदेहस्स णं भंते ! वासस्स केरिसए आगारभावपडोआरे पन्नत्ते?, गोअमा! बहुसमरममिजे भूमिभागेपन्नत्तेजावकित्तिमेहिं चेव अकित्तिमेहिं चेव । महाविदेहे णं भंते ! वासे मणुआणं केरिसए आयारभावपडोआरे पन्नते?, तेसिणंमणुआणंछबिहे संघयणे छबिहे संठाणे पञ्चधनुसयाइं उद्धं उच्चत्तेणंजहन्नेणं अंतोमुहुत्तंउक्कोसेणंपुव्वकोडीआउअंपालेति पालेत्ता अप्पेगइआ निरयगामी जाव अप्पेगइआ सिझंति जाव अंतं करेंति।
सेकेणटेणं भंते! एवं वुच्छइ-महाविदेहे वासे २? गो० महाविदेहे णं वासे भरहेरवयहेमवयहेरण्णवयहरिवासरम्मगवासेहितो आयामविक्खम्भसंठाणपरिणाहेणं विच्छिण्णतराए चेव विपुलतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे अइत्थ देवे महिद्धीए जाव पलिओवमट्टिइए परिवसइ ।
से तेणट्टेणंगोअमा! एवं वुच्चइ-महाविदेदेहे वासे २, अदुत्तरंचणंगोअमा! महाविदेहस्स वासस्स सासए नामधेजे पन्नत्ते, जंन कयाइ नासि ३।।
वृ. 'कहि णमित्यादि, क्व भदन्त ! इत्यादि सूत्रे स्वयं योज्यं, नवरं महाविदेहं नाम वर्ष-चतुर्थं क्षेत्रप्रज्ञप्तं?, गौतम! नीलवतोवर्षधरपर्वतस्यचतुर्थस्य क्षेत्रिभागकारिणोदक्षिणेनेत्यर्थः 'निस-हस्स'इत्यादिव्यक्तं, नवरं पल्यङ्कसंस्थानसंस्थितमायतचतुरस्रत्वात्, विस्तारेणत्रयस्त्रिंशदयोजनसहस्राणिषट्च योजनशतानिचतुरशीत्यधिकानि चतुरश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, निषधविष्कम्भाद् द्विगुणविष्कम्भकत्वात्, अथबाहादिसूत्रत्रयमाह- 'तस्स बाहा'इत्यादि, तस्य महाविदेहस्य वर्षस्य पूर्वापरभागेन बाहा प्रत्येकं त्रयस्त्रिंश योजनसहस्राणि सप्त च योजनशतानि सप्तषष्ट्याऽधिकानि सप्त च एकोनविंशतिभागान्योजनस्य आयामेनेति, ननु। ॥१॥ “महया धनुपट्ठाओडहरागं सोहिआहि धनुपर्छ ।
जंतत्थ हवइ सेसं तस्सद्धे निद्दिसे बाहं ॥" इति वचनात् महतो धनुःपृष्ठाद् विदेहानां दक्षिणार्द्धस्योत्तरार्द्धस्य च सम्बन्धिनो लक्षमेकमष्टषञ्चाशत्सहस्राणि शतमेकं त्रयोदशाधिकं योजनानां षोडश च कलाः सार्धाः योजन १५८११३ कलाः १६कलार्द्धचेत्येवंपरिनामाल्लधुधनुःपृष्ठं निषधासम्बन्धिलक्षमेकं चतुर्विंशतिसहस्राणि त्रीणि शतानि षट्चत्वारिंशदधिकानि योजनानां नव च कला योजन १२४३४६ कला ९इत्येवंपरिमाणंशोधय, ततश्चशेषमिदंत्रयस्त्रिंशत्सहस्राणि सप्तशतानि सप्तषष्ट्यधिकानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org