________________
वक्षस्कारः-१
चत्वारो हैमवतक्षेत्रस्य, पूर्ववर्षधरतो द्विगुणत्वात्, अष्टौ महाहिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात्, षोडश हरिवर्षस्य, पूर्ववर्षधरतो द्विगुण- त्वात्, द्वात्रिंशन्निषधस्य, पूर्वक्षेत्रतो द्विगुणत्वात्, सर्वे मिलिताः ६३, एते मेरोर्दक्षिणतस्तथोत्तरतोऽपि६३विदेहवर्षतु६४ भागाः, सर्वाग्रेणएतै गैदक्षिणोत्तरतोजम्बूद्वीपयोजनलक्षपूरितं भवति, ततएतावान्भाजकाङ्कः नवत्यधिकंशतंभागानामिति।
__ अथ यदुक्तं- “गंगासिंधूहि महानईहिं वेयड्डेण य पव्वएणं छब्भागपविभत्ते' इत्यत्र वैताढ्यस्य स्वरूपप्ररूपणाय सूत्रमाह-'भरहस्सण मित्यादि, भरतस्य वर्षस्य बहुमध्यदेशभागे वैजयन्तद्वारात् त्रिकलाधिकसाष्टत्रिंशदद्विशतयोजनातिक्रमे पञ्चाशद्योजनक्षेत्रखण्डे, अत्र वैताढ्यो नाम पर्वतः प्रज्ञप्तः, योणमिति प्राग्वत् भरतंवर्ष द्विधा विभजन्२, समांशतया चक्रवर्त्तिकालेच समस्वामिकतया तथाऽन्यैरपि प्रकारैर्द्वयोरपि तुल्यताद्योतनार्थमि (थं विभजनमि) ति ।
तत्रादावासन्नत्वेन दक्षिणार्द्धभरतं कास्तीतिप्रश्नयति
मू. (१२) कहि णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे भरहे नामं वास पन्नत्ते?, गो०! वेयद्धस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरथिमेणं एत्थ णं जंबूद्दीवे दीवे दाहिणद्धभरहे नामं वासे पन्नत्ते पाईणपडीणायएउदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिएतिहा लवणसमुदं पुढे, गंगासिंधूहिं महानईहिं तिभागपविभत्ते दोन्नि अद्वतीसे जोअणसए तिन्नि अ एगूणवीसइभागे जोयणस्स विक्खंभेणं । तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुहं पुट्ठा पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिलं लवणसमुदं पुट्ठा णव जोयणसहस्साइं सत्त य अडयाले जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स आयामेणं तीसेधनुपुढेदाहिणेणं नव जोयणसहस्साइंसत्तछावढेजोयणसएइक्वंच एगूणवीसइभागेजोयणस्स किंचिविसेसाहिअंपरिक्खेवेणं पन्नते।
दाहिणद्धभरहस्स णं भंते ! वासस्स करेसिए आयारभावपडोयारे पन्नते ?, गो० ! बहुसमरमणिज्जे भूमिभागे पन्नत्ते, से जहानामए आलिंगपुक्खरेइ वा जाव नानाविह पञ्चवण्णेहिं मणीहिं तणेहिं उवसोभिए, तंजहा-कित्तिमेहिं चेव अकित्तिमेहिं चेव, दाहिणद्धभरहे णं भंते ! वासे मणुयाणं केरिसए आयारभावपडोयारे पन्नत्ते ?, गोयमा! तेणं मणुआ बहुसंघयाणा बहुसंठाणा बहुउच्चत्तपज्जवाबहुआउपज्जवा बहूइंवासाइंआउंपालेति, पालित्ता अप्पेगइया निरयगामी अप्पेगइया तिरियगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामी अप्पेगइआ सिझंति बुझंति मुचंति परिणिब्वायंति सव्वदुक्खाणमंतं करेंति।
वृ. 'कहिणंभंते!' इत्यादि, इदंचसूत्रपूर्वसूत्रेण समगमतया विवृतप्रायं, नवरंअर्द्धचन्द्रसंस्थानसंस्थितत्वंतु दक्षिणभरतार्द्धस्य जम्बूद्वीपपट्टादावालेखदर्शना व्यक्तमेव, तथा त्रिसंख्या भागास्त्रभागास्तैः प्रविभक्तं, तत्र पौरस्त्यो भागो गङ्गया पूर्वसमुद्रं मिलन्त्या कृतः, पाश्चात्यो भागस्तुसिन्ध्वापश्चिमसमुद्रं मिलन्त्या कृतः, मध्यमभागस्तु गङ्गासिन्धुभ्यांकृत इति, द्वेअष्टत्रिंशदधिके योजनशते त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, किमुक्तं भवति षट्कलाधिकषड्विंशपञ्चशतयोजन भरतविस्ताराद्वैतादयविस्तारे ५० योजनमितेशोधितेऽवशिष्टंचत्वारि योजनशतानि षट्सप्तत्यधिकानि षट् च कलाः , एतदद्धे द्वे योजनानां शते अष्टत्रिंश- दधिके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org