________________
वक्षस्कारः-३
२५५
नवजोअणविच्छिण्णं जाव विजयखंधावारणिवेसं करेइ, अवसिटुंतं चेव जाव निहिरयणाणं अट्ठमभत्तंपगिण्हइ, तएणं से भरहेराया पोसहसालाएजाव निहिरयणेमनसिकरेमाणे करेमाणे चिट्ठइत्ति, तस्स य अपरिमिअरत्तरयणा धुअमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया नव निहिओ लोगविस्सुअजसा, तंजहा
वृ. 'तए ण'मित्यादि, ततो-गुहानिर्गमानन्तरंस भरतो राजा गङ्गाया महानद्याः पश्चिमे कूलेद्वादशयोजनायामं नवयोजनविस्तीर्णयावतपदात् 'वरणगरसरिच्छं' इतिग्राह्य, विजयस्कन्धावारनिवेशंकरोति, अवशिष्टं-वर्द्धकिरत्नशब्दाज्ञापनामष्टमभक्तंप्रगृहाति, ततः स भरतो राजा पौषधशालायांयावत्पदात् 'पोसहि' इत्यादिकं एगेअबीए' इत्यन्तंपदकदम्बकंग्राह्यं, निधिरलानि मनसि कुर्वन् २ तिष्ठति, इत्थमनुतिष्ठतस्तस्य किंजातमित्याह-'तस्यय'इत्यादि, तस्य-भरतस्य चशब्दोऽर्थान्तरारम्भे नव निधयः उपागताःउपस्थिता इत्यन्वयः, किंभूताः?- अपरिमितानि रक्तानि उपलक्षणादनेकवर्णानि रत्नानियेषुतेतथा, इदं च विशेषणंतन्मतापेक्षयाबोध्यं यन्मते निधिष्वनन्तरमेव वक्ष्यमाणाः पदार्था साक्षादेवोत्पद्यन्ते इति, अयमर्थः
एकेषांमतेनवसुनिधिषुकल्पपुस्तकानिशाश्वतानि सन्ति, तेषुचविश्वस्थितिराख्यायते, कषांचिततु मते कल्पपुस्तकप्रतिपाद्याः अर्थाः साक्षादेव तत्रोत्पद्यन्तेइति, एनयोरपरमतापेक्षया अपरिमिए इत्यादि विशेषणमिति, तथा ध्रुवास्तथाविधंपुस्तकवैशिष्टयरूपस्वरूपस्यापरिहाणे: अक्षयाःअवयविद्रव्यस्यापरिहाणे-अव्ययास्तदारम्भकप्रदेशापरिहाणेः, अत्रप्रदेशापरिहाणियुक्ति समयसवादिनी पद्मवरवेदिकाव्याक्यासमये निरूपितेति ततोऽवसेया, अत्र पदद्वये मकारोऽलाक्षणिकः, ततः पदत्रयकर्मधारयः, सदेवा अधिष्ठायकदेवकृतसान्निध्या इति भावः लोकोपचयङ्कराः, अब नवा खितकृदन्ते रात्रे रिति सूत्रेयोगविभागेन व्याख्यानेतीर्थकरादिशब्दवत्साधुत्वं ज्ञेयं
यद्वा देवनागसुवण्णकिंनरगणस्सब्मूअभावच्चिए' इत्यादिवदार्षत्वादनुस्वारे लोकोपचयकराः-वृत्तिकल्पककल्पपुस्तकप्रतिपादनेन लोकानां पुष्टिकारकाः लोकविख्यातयशस्का इति, अथ नामतस्तानुपदर्शयतिमू. (१०६) “नेसप्पे १ पंडुअए २ पिंगलए २ सव्वरयण ४ महपउमे ५।
काले ६ अमहाकाले ७मानवगे महानिही ८ संखे ९॥ वृ.तद्यथेत्युपदर्शने नैसर्पस्य देवविशेषस्यायं नैसप्प, एवमग्रेऽपि भाव्यं, अथ यत्र निधौ यदाख्यायते तदाहमू. (१०७) नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च।
दोणमुहमडंबाणं खंधावारावणगिहाणं। वृ. 'नेसप्पमित्यादि, नैसर्पनामनिनिधौनिवेशाः-स्थापनानिस्थापनविधयोग्रामादीनां गृहपर्यन्तानांव्याख्यायन्ते, तत्र ग्रामो-वृत्यावृतःआकरो-यत्र लवणाधुत्पद्यते नगरं-राजधानी पत्तनं-रलयोनिर्दोणमुखं-जलस्थलनिर्गमप्रवेशं मडम्बं-अर्द्धतृतीयगव्यतान्तामरहितं स्कन्धावारः-कटकं आपणो हट्टः, गृहं-भवनं उपलक्षणात् खेटकर्बटादिग्रहः । मू. (१०८) गणिअस्स य उप्पत्ती माणुम्माणस्स जंपमाणंच।
धण्णस्स य बीआण य उप्पत्ती पंडुए भणिआ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org