________________
५१२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३१ इदंचमाघमासमधिकृत्य भावनीयं, यदाभदन्त! प्रौष्ठपदी-उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदापाश्चात्या अमावास्याउत्तरफल्गुनीनक्षत्रयुक्ता भवति, उत्तरभद्रपदात्आरभ्यपूर्वमुत्तरफल्गुनोनक्षत्रस्थपञ्चदशत्वात्, एतच्च भाद्रपदमासमधिकृत्यावसेयं,यदाचोत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्ठपदी-उत्तरभद्रपदोपेता भवति, उत्तरफल्गुनीमारभ्य पूर्वमुत्तरभद्रपदानक्षत्रस्य चतुर्दशत्वात्, इदं च फाल्गुनमासमधिकृत्योक्तं, एवमेतेनामिलापेन इमाःपूर्णिमाअमावास्याश्चनेतव्याः, यदाआश्विनीअश्विनीनक्षत्रोपेता भवतितदापाश्चात्यानन्तरा अमावास्या चैत्री-चित्रानक्षयुक्ता भवति, अश्विन्या आरभ्य पूर्वं चित्रानक्षत्रस्य पञ्चदशत्वात्, एतच्च व्यवहारनयमधिकृत्योक्तमवसेयं निश्चयत एकस्यामप्यश्वयुग्मासभाविन्याममावास्यां चित्रानक्षत्रासम्भवात्, एतच्च प्रागेव दर्शितं, यदाच चैत्री-चित्रानक्षोपेता पौर्णमासी भवति तदा पाश्चात्या अमावास्या आश्विनी-अश्विनीनक्षत्रयुक्ता भवति, एतदपि व्यवहारतः निश्चयत एकस्यामपि चैत्रमासभाविन्याममावास्यायां अश्विनीनक्षत्रस्यासम्भवात्।
एतदपि सूत्रमाश्विनचैत्रमासावधिकृत्य प्रवृत्तं, यदा च कार्तिकी-कृत्तिकानक्षत्रयुक्ता पौर्णमासी भवति तदा वैशाखी-विशाखानक्षत्रयुक्ता अमावास्या भवति, कृत्तिकातोऽक्ि विशाखायाः पञ्चदशत्वात्, यदा वैशाखी-विशाखानक्षत्रयुक्तापौर्णमासीभवतितदाततोऽनन्तरा पाश्चात्याऽमावास्या कार्तिकी कृत्तिकानक्षत्रोपेता भवति, विशाखातःपूर्वकृत्तिकायाः चतुर्दशत्वात्, एतच्च कार्तिकवैशाखमासावधिकृत्योक्तं, यदा चमार्गशीर्षी-मृगशिरोयुक्ता पौर्णमासी भवति तदाज्येष्ठामूली-ज्योष्ठामूलनक्षत्रोपेताअमावास्या, यदाज्येष्ठामूली पौर्णमासीतदामार्गशीर्षी अमावास्या, एतच्च मार्गशीर्षज्येष्ठमासावधिकृत्य भावनीयं, यदापौषी-पुष्यनक्षत्रयुक्तापौर्णमासी तदा आषाढी-पूर्वाषाढानक्षत्रयुक्ता अमावास्या भवति, यदा पूर्वाषाढानक्षत्रयुक्ता पौर्णमासी भवति तदा पुष्यनक्षत्रयुक्ता अमावास्या भवति, एतच्च पौषाषाढमासावधिकृत्योक्तं, उक्तानि मासार्द्धमासपरिसमापकानि नक्षत्राणि । सम्प्रति स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया मासपरिसमापकं नक्षत्रवृन्दमाह, प्रथमतो वर्षाकालाहोरात्रपरिसमापकनक्षत्रसूत्रम्
मू. (३३२) वासाणं पढमं मासं कति नक्खत्ता नेति ?, गो०! चत्तारि नक्खत्ता नेंति, तं०-उत्तरासाढा अभिई सवणो धणिट्ठा, उत्तरासाढा चउद्दस अहोरत्ते नेइ, अभिई सत्तअहोरत्ते नेइ, सवणो अट्ठऽहोरत्ते नेइ धनिट्ठा एगं अहोरत्तं नेइ, तंसि च णं मासंसि चउरंगुलपोरसीए छायाए सूरिए अणुपरिअट्टइ, तस्सणंमासस्स चरिमदिवसेदो पदाचत्तारिअअंगुला पोरिसी भवइ।
वासाणं भंते ! दोच्चं मासं कइ नक्खत्ता नेति ?, गो० ! चत्तारि-धनिट्ठा सयभिसया पुव्वभद्दवया उत्तराभवया, धनिट्ठा णं चउद्दस अहोरत्ते नेइ सयभिसया सत्त अहोरत्ते नेइ पुव्वाभद्दवया अट्ठ अहोरत्ते नेइ उत्तराभद्दवया एगं, तंसिचणं मासंति अटुंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स मासस्स चरिमे दिवसे दो पया अट्ठय अंगुला पोरिसी भवइ ।
__ वासाणं भंते! तइअंमासं कइ नखत्ता ति?, गो०! तिन्नि नक्खत्ता नेतितं०-उत्तरभद्दवया रेवई अस्सिणी, उत्तरभद्दवया चउद्दस राइदिए नेइरेवई पन्नरस अस्सिणी एगं, तंसिच णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई तिन्नि पयाई पोरिसी भवइ । वासाणं भंते! चउत्थं मासं कति नक्खत्ता णेति?, गो० ! तिन्नि-अस्सिणी भरणी कत्तिआ, अस्सिणी चउद्दस भरणी पन्नरस कत्तिआ एगं, तंसिं च णं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org