________________
५२६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३४४ तथा विमलमणिरत्नमयानि रुचिराणिपर्यन्तचित्ररूपकाणिअर्थात्कोशीमुखवर्तीनीत्यर्थः तैर्विराजिता या काञ्चनकोशीपोलिकेति प्रसिद्धा तस्यां प्रविष्टा दन्ताग्रा-अग्रदन्ता येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात्, तथा तपनीयमयानिविशालानितिलकप्रमुखाणियानिमुखाभरणानि आदिशब्दाद्रलशुण्डिकाचामरादिपरिग्रहस्तैः परिमण्डितानां, तथानानामणिरत्नमयो मूख्येषां ते तथा ग्रैवेयेन सह बद्धानि गलकवरभूषणानि-कण्ठाभरणानि घण्टादीनि येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा कुम्भयुगलान्तरे-कुम्भद्वयमध्ये उदितः-उदयं प्राप्तः तत्र सथित इत्यर्थ,तथा वैडूर्यमयो विचित्रदण्डोयस्मिन् सतथा, निर्मलवज्रमयस्तीक्ष्णो लटो-मनोहरोऽशो येषांतेतथा तेषांतथा तपनीयमयी सुबद्धाकक्षा-हृदयरज्जुर्येषातेतथा, दर्पिता-सातदप्पस्तेि तथा, बलोद्धरा-बलोत्कटास्ते तथा, ततः पदत्रयस्य पदद्वयमीलने २ कर्मधारयस्तेषां, तथा विमलं तथाघनं मण्डलं यस्य तत् तथा, वज्रमयलालाभिललितंश्रुतिसुखं ताडनं यस्य तत्तथा, नानामणिरत्नमय्यः पार्श्वगाः-पार्श्ववर्त्तिन्योघण्टाअाल्लघुघण्टा यस्यतत्तथाएवंविधंरजतमयी तिर्यग्बद्धा या रज्जुस्तस्यां लम्बितं यद् घण्टायुगलं तस्य यो मधुरस्वरः तेन मनोहराणां,
तथा आलीनं-सुश्लिष्टं निर्भरभरकेसत्वात् प्रमाणयुक्तं-चरणावधि लम्बमानत्वात् वर्तितं वर्तुलंसुजाता लक्षणप्रशस्ता रमणीया–मनोहरावालायस्यतत्एवंविधंगात्रपरिपुञ्छनंपुच्छं येषां ते तथा तेषां, तिर्यचो हि पुच्छेनैव गात्रं प्मार्जयन्तीति, तथा उफचिता-मासलाः परिपूर्णा-पूर्णावयवास्तथा कूर्मवदुन्नताश्चरणास्तैर्लघुलाघवोपेतः-शीघ्रतर इत्यर्थ विक्रमःपादविक्षेपो येषां ते तथा तेषां, तथा अङ्करलमयनखानां तवणिज्जजीहाणमित्यादि नव पदानि प्राग्वत्, महता-बहुव्यापिना गम्भीरः-अतिमन्द्रो गुलुगुलायितरवो-बृंहितशब्दस्तेन मधुरेण मनोहरेण अम्बरं पूरयन्ति दिशश्च शोभयन्तीत्यादि प्राग्वत् ।
अथ तृतीयबाहावाहकानाह-'चंदविमाणस्सण'मित्यादि, चन्द्रविमानस्यपश्चिमायांजिगमिषितदिशः पृष्ठभागे वृषभरूपधारिणांदेवानांचत्वारिदेवसहस्रणिपश्चिमांबाहांपरिवहन्तीत्यर्थः, श्वेतानां सुभगानामित्यादि प्राग्वत्, चलचपलं-इतस्ततो दोलायमानत्वेनास्थिरत्वादतिचपलं ककुदं-अंसकूटं तेन शालिनां-शोभायमानानां तथा घनवद्-अयोधनवनिचितानांनिर्भरभृतशरीराणामतएवसुबद्धानां अश्लथानांलक्षणोन्नतानांप्रशस्तलक्षणानांतथा ईषदानतंकिञ्चिन्नभ्रभावमुपागतं वृषभौष्ठं-वृषभौ-प्रधानौ लक्षणोपेतत्वेनौष्ठौ यत्र तत्, समर्थविशेषणेन विशेष्यं लभ्यत इति मुखं येषांते तथा, ततः पूर्ववत् पदचतुष्टयकर्मधारयस्तेषां, तथा चंक्रमितंकुटिलगमनं ललितं-विलासवद्गमनं पुलितं-गतिविशेषः स चाकाशक्रमणरूपः एवंरूपा चलचपला अत्यन्तचपला गर्विता गतिर्येषांते तथा सन्नतपाश्र्वानां अधोऽधःपार्श्वयोरवनत्वात् तथा सङ्गतपाश्र्वानां-देहप्रमाणोचितपावनां तथा सुजातपाश्र्वानां-सुनिष्पन्नपाश्र्वानां तथा पीवरा-पुष्टा वर्तिता-वृत्ता सुसंस्थिता-सुसंस्थाना कटिर्येषा ते तथा तेषा तथा अवलम्बानिअवलंबनस्थानानि तेषु प्रालम्बानि-लम्बायमानानि लक्षणैः प्रमाणेन च यथोचितेन युक्तानि रमणीयानि वालगण्डानि-चामराणि येषां ते तथा तेषां, तथा समाः-परस्परं सशाः खुराः प्रतीताः वालिधानं-पुच्छंच येषां ते तथा तेषां, तथा 'समलिखितानि' समानि-परस्परंसध्शानि लिखितानीवोत्कीर्णानीवेत्यर्थ तीक्ष्णाग्राणि सङ्गतानि-यथोचितप्रमाणानिशृङ्गाणि येषांते तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org