________________
वक्षस्कारः-४
३७९
माल्यवद्वर्णामानीतिप्राग्वत्, प्रभासश्चात्र देवः पल्योपस्थितिकः परिवसति से तेणटेण मित्यादि निगमनसूत्रं प्राग्वत् राजधानी तस्योत्तरस्यां शब्दापातिनस्तु दक्षिणस्यां मेरोरिति, अथ हैरण्यवतनाम्नोऽर्थव्यक्तये पृच्छति
‘से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-हैरण्यवतं वर्षं २-इति?, गौ०! हैरण्यवतं वर्ष रुक्मिशिखरिम्यां वर्षधरपर्वताभ्यां द्विधातः-उभयओदक्षिणोत्तर-पार्श्वयोः समुपगूढं-समालिङ्गितं, कृतसीमाकमित्यर्थः, अथ कथमाभ्यांसमालिङ्कितत्वेनास्य हैरण्यवतमिति नाम सिद्धं?, उच्यते, रुक्मी शिखरीच द्वाव्येतौ पर्वतौ यथाक्रमंरूप्यसुवर्णमयौ यच्चयन्मयंतत्र तद्विद्यते हिरण्यशब्देन सुवरणं रूप्यमपिचततो हिरण्यं-सुवर्ण विद्यतेयस्यासौ हिरण्यवान्शिखरी हिरण्यं-रूप्यं विद्यते यस्यासौ हिरण्यवान्-रुक्मी द्वयोः हिरण्यवतोरिदं हैरण्य-वतम्, यिवा हिरण्यंजनेभ्यः आसनप्रदानादिना प्रयच्छति अथवा दर्शनमनोहारितया तत्र तत्र प्रदेशे हिरण्यं जनेभ्यः प्रकाशयति, तथाहि-बहवस्तत्र मिथुनकमनुष्यानामुपवेशनशयनादिरूपोपभोगयोग्या हिरण्यमयाः शिलापट्टकाः सन्ति पश्यन्ति चतेमनुष्यास्तत्रतत्रप्रदेशेमनोहारिणो हिरण्यमयान्निवेशान्ततो हिरण्यंप्रशस्यं प्रभूतं नित्ययोगिवाऽस्यास्तीति हिरण्यवत्तदेव हैरण्यवतं, स्वार्थेऽणप्रत्ययः, यदिवा हैरण्यवतनामात्रदेवः पल्योपमस्थितिकः आधिपत्यं परिपाल-यतितेनैतत्स्वामिक्त्वाद्धैरण्यवतम्।
अथ षष्ठवर्षधरावसरः-क्व भदन्त ! जम्बूद्वीपे द्वीपे शिखरीनामवर्ष धरपर्वतः प्रज्ञप्तः?,गौ०! हैरण्यवतस्योत्तरस्याऐरावतस्य-वक्ष्यमाणसप्तमक्षेत्रस्यदक्षिणस्यां पुरत्थिमे त्यादि प्राग्वत्, एवमुक्ताभिलापेन यथा क्षुद्रहिमवान्तथैव शिखर्यपि, नवरंजीवा दक्षिणेनधनुरुत्तरेण अवशिष्टं तदेवेति-क्षुद्रहिमवत्प्रकरणोक्तमेव, तत्र पुण्डरीको द्रहः, तस्मात्सुव-र्णकूला महानदी दक्षिणेन निर्गता नेतव्या, परिवारादिना च यथा रोहितांशा, सा च पश्चिमायां समुद्रं प्रविशति इयं च पूर्वस्यामित्यत आह-सुवर्णकूलायाः रोहितांशातिदेशन्यायेन, यथैव गङ्गासिन्धू तथैव रक्तारक्तवत्यौ नेतव्ये, तत्रापि दिग्व्य- क्तिमाह-पूर्वस्यां रक्ता पश्चिमायां रक्तावती अवशिष्टं तदेव-गङ्गासिन्धुप्रकरणोक्तमेव सम्पूर्ण नेतव्यं ।
___ अथात्र कूटवक्तव्यमाह-'सिहरिम्मिणं भंते ! वासहरपव्वए' इत्यादि, शिखरिणि पर्वते भगवन्! कति कूटानि प्रज्ञप्तानि?,गौतम! एकादश कूटानिप्रज्ञप्तानि, तद्यथा-पूर्वस्यां सिद्धायतनकूट, ततः क्रमेण शिखरिकूटं-शिखरिवर्षधरनाम्ना कूटंहैरण्यवतक्षेत्रसुरकूटंसुवर्णकूलानदीसुरीकूटंसुरादेवीदिक्कुमारीकूटंरक्तावर्तनकूटं लक्ष्मीकूट-पुण्डरीकद्रहसूरीकुटरक्तावत्यावर्तनकूटं इलादेवीदिक्कुमारीकूटं तिगिच्छिद्रहपतिकूटं एवं सर्वाण्यप्येतानि पञ्चशतिकानि ज्ञातव्यानि, क्षुद्रहिमवत्कूटतुल्यवक्तव्यताकानि ज्ञेयानि, एतस्वामिनां राजधान्य उत्तरस्यामिति । अथास्य नामनिबन्धनं प्रष्टुमाह-'सेकेणटेणं०अथ केनार्थेन भदन्त!एवमुच्यते शिखरीवर्षधरपर्वतः२? गौतम ! शिखरिणि पर्वते बहूनि कूटानि शिखरी-वृक्षस्तत्संस्थानसंस्थितानि सर्वरत्नमयानि सन्तीति तद्योगाच्छिखरी, कोऽर्थ-अत्र वर्षधराद्रौयानि सिद्धायतनकूटादीन्येकादश कूटान्युक्तानि तेभ्योऽतिरिक्तानि बहूनि शिखराणिवृक्षाकारपरिणतानि सन्तीति, अनेन चान्येभ्यो वर्षधरेभ्यो व्यावृत्ति कृता, अन्यथा तेषामपि कूटवत्वेन शिखरित्वव्यपदेशः स्यादिति, अथवा शिखरी चात्र देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति तेन तत्स्वामिकत्वात् शिखरीति, ‘से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org