Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका ११ स्थापनावश्यकस्वरूपनिरूपणम्
७ तस्मिन् वा । यद्वा-एकस्य द्वयोर्वहूनां वा वस्त्राणां वेष्टनेन निष्पन्नं यद्रूपं तत् वेष्टिमं तस्मिन् वा । पूरिमे वा-पूरणेन भरणेन निष्पन्न परिमं-ताम्रपित्तलादिमयं तस्मिन् वा । सङ्घातिमे वा-सङ्घातेन-बहुवस्त्रादिखण्डसमुदायेन निष्पन्न रूपकं सङ्घातिम तस्मिन् वा । अक्षे वा-अक्षश्चन्दनकस्तस्मिन् वा वराटके कपईके वा सद्भावस्थापनया वा काष्ठकर्मादिषु आकारवती या स्थापना सा सद्भावस्थापना श्रावकाद्याकारस्य तत्र सद्भावात् । तया सद्भावस्थापनया, असद्भावस्थापनया वा अक्षादिषु अनाकारवती असम्यगरूपेण स्थापना भवति सा असद्भावस्थापना, प्रावकाद्याकारस्य तत्रासद्भावात् । तया वा स्थाप्यमानः एको वा अनेको वा
आवश्यकेति-आवश्यक्रियायुक्तश्नावकादिः स्थापना स्थाप्यते-क्रियते । तदेतत् स्थापनाऽऽवश्यकम् ।,११॥ जो बनाई जावे उसमें, अथवा एक या दो अथवा अनेक वस्त्रों कों वेष्टित करके जो बनाई जावे उसमें, अथवा पुष्पों को आकृति के रूप मे सजा सजा करके जो आकार बनाया जावे उसमें अथवा पित्तलादि द्रव्यों को सांचे मै ढार कर जो आकृति बनाई जावे उसमें अथवा अनेक वस्त्रों के खण्डों से-धज्जियों से-जो रूप बनाया जावे उसमें (अक्खेका) अथवा पाशे में (वराडएका) अथवा कोडी में (एगो ग अणेगो वा) एक अथवा अनेक आवश्यक क्रिया युक्त एक अनेक श्रावक आदि की (सब्भावठवणा असम्भावठवणा) की गई जो सद्भावस्थापना. अथवा असद्भावस्थापना है (आवस्सएत्ति ठवणा ठविज्जइ) वह आवश्यक की स्थापना है। (से ते ठवणावस्सयं) यह स्थापना आवश्यक का स्वरूपहै । ॥भूत्र ११॥ બનાવવામાં આવે તેમાં, અથવા એક, બે અથવા અનેક વસ્ત્રોને વેeત કરીને બનાવવામાં આવે તેમાં, અથવા પુપિની આકૃતિરૂપે સજાવટ કરી કરીને જે આકાર બનાવવામાં આવે તેમાં, અથવા પિત્તળાદિ દ્રવ્યને બીબામાં ઢાળીને જે આકાર બનાવવામાં આવે તેમાં અથવા આવે તેમાં, અથવા અનેક વસ્ત્રના લીરાંઓ (ચિંદર.
मी)माथी रे माइति मनापामा मावे तमा (अक्खे वा) १२ पाशायामा मया (वराडए बा) Mभा (एगो वा अणेगो वा) थे अथवा भने आवश्य४ ठिया युत मे -मने श्रा१४ मा६५ (सब्भावठवणा असम्भावठवणा) ४२पामा मावशी २ समावस्थापन! म असमा स्थापना छ. (आवस्सएत्ति ठवण। ठविज्जइ) तेनु नाम मा१श्यनी स्थापना छ. (से तं ठवणावस्सयं) मा प्रार આ સ્થાપનાઆવશ્યકનું સ્વરૂપ છે. તે સૂ૦ ૧૧ છે
For Private and Personal Use Only