Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२ . .
अनुयोगद्वारस कीदृशं ज्ञायव शरीर द्रव्यावश्यकं भवतीत्याह-वगय' इत्यादि । व्यए गतातच्यावितत्यत्तदेहं-वर पगतं दैतन्य पर्याय हितम्. उत एक-युतं- दशविधााणे : परिवर्जितम, स्याक्तिम् बलकताऽ युःक्षरेण प्राणेश्यः परि शितम्, त्यक्तदेहंत्यक्तो देहः आहारपरिणतिजनित उपचयो रेन तत्तथा, व्यपगतादीनां चतुर्णा कर्मधारयः । अमुमेवार्थ स्पष्टप्रतिपत्तये शब्दान्तरेणाह-'जीवविप्पजस्' इति, जीयविप्रहीण जीवात्मना सर्वथा परित्यक्तं तत् शय्यागतं वा-शरण शरीरप्रमाणा तत्र गतस्थितं दृष्ट्वा संस्तारगतं वा रस्तारेऽईतीयहरतप्रमाणरतत्र गतं दृष्ट्वा नषेधिकीगतं वा-नैधिकी स्वाध्या भूमिः श्मशानभूमिश्च तत्र गतं दृष्ट्वा. सिद्धशिलातलगतं वा-अनेकविधतपःपरिशोषितश्रीराः साध्वो यत्र स्वर मेवगत्वा भक्तप्रत्याख्यानरूपमनशनं कृतवन्तः, कुर्दन्ति, करिन्ति च, तत् सिद्ध शिलातलम्, यद्वा यत्र कश्चिद् महर्षिः सिद्धरतत् सिद्धशिलातलम, तत्र गतं स्थित दृष्टा 'खलु कोऽपि श्रावकादिः, भगति-कथयति-'अहो !' अहो इति दैन्ये, विस्मय, आमन्त्रणे च 'अनित्यं शरीरम्' देयम् । 'आवश्यकं इतम' इति विस्मयः । पार्श्वस्थं प्रति आमन्त्रणम् । त्रितयोऽप्यर्थोऽत्र संगच्छते। खलु अनेन प्रर क्षतथा परिदृश्यमानेन शरीरसमुच्र्येण शरीर मेव समुच्छ्यः - पुद्गलसंघातस्तेन जिनदृष्टेन तिर्थङ्कराभिमतेन भावेन कर्मनिर्जरणाभिप्रायेण, यहा-तदावरणक्षणक्षयोपशमलक्षणेन आवश्य तिपदम-आवश्यक शास्त्रम, आगृहीतम्-गुरोः सकाशादधिगतम, प्रज्ञापितम्-सामान्यरूपेण शिष्येभ्यः कथितम, प्ररूपितम् सूत्रार्थकथनपूर्वकं शिष्येभ्योऽध्यापितम्, दर्शितम् प्रतिलेखनादिक्रियायाः प्रतिलेखनीयम् अर्जुलमात्रं वस्त्रखण्डमपि अप्रतिलेखनेन न स्थापनीयम्, इति । निदर्शितम्.....शंका--अचेतन होने से शरीररूप पुद्गल स्कंध जब आवश्या शास्त्र का ज्ञाता ही नहीं हो सकता है तब सूत्रकार का "आवस्सएत्तिपद आधवियं" आदि कहना संगत तीन नहीं होता है। क्योंकि ग्रहण करना प्ररूपणाआदि करना ये सब क्रियाऐ जीब के साथ संबन्धित होती हैं। अतः जीव के धर्म होने के कारण इनकी घटना शरीर के साथ नहीं हो सकती है ? सो इस आशंका का उत्तर इस प्रकार
શંકા–અચેતન હોવાને કારણે શરીરરૂપ પુદ્ગલ સ્કંધ જે આવશ્યકશાસ્ત્રને साता an is ext नथी. तो सूत्रानु “आवस्सएत्ति पदं आधविय) मा ut. રનું કથન સંગત લાગતું નથી. કારણ કે ગ્રહણ કરવાની અને પ્રરૂપણા આદિ કરવાની ક્રિયાઓ તે જીવની સાથે સંબંધ ધરાવનારી હોય છે. આ ક્રિયાઓ જીવના ધર્મ રૂપ હોવાને કારણે મૃત શરીરમાં તેને કેવી રીતે ઘટાવી શકાય? રૌતન્ય યુકત શરીરમાં જ આ ક્રિયાઓને સદભાવ હોય છે.
For Private and Personal Use Only