Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सून ८० रामवतारस्वरूपनिरूपणम्
३३५ अब क्रमप्राप्त सगवतार प्ररूपयति
मूलम् -से कि तं समोयारे? समोयारे-नेगमबवहाराणं आणुपचीदवाई काहिं समोयरांत? किं आणुपुचीदव्बेहिं समोयरांत? अगाणुपुत्वीदवहिं समोधरंति? अवत्त वयद वेहिं समायरंति ? नेगमश्वहाराणं आणुपुत्वीदवाई अणाणुपुबीदव्वेहिं सनोयरति नो आणुपुब्बोदव्वेहिं समोयरंति णो अवत्तवयदवेहि समोयरंति। नेगमयवहाराणं अणाणुपुबीदवाइं कहिं समोयरंति? किं आणुपुबीदवहिं समोयरांति ? अणाणुपुत्वी दवहिं समोयरति ? अवत्तवय दवहिं समोयरंति ?, नो आणु. पुादवेहि समोयरति अणाणुपुत्वोदवे हैं समोयरति, नो अवतवयदवाहें समोयरंति । नेगमववहाराणं अवत्तव्यदवाई कहिं समोयरंति ? किं आणुपुबीदवेहिं समोयरंति? अगाणुपुचीदवहिं समोयति ? अव त्तत्व यदवेहि समोयरंति ? नो आणुपुबीदरोहिं समोयरंति,णो अणाणुपुत्रीदोहिं लमोयरंति अवनव्वरदव्वेहि समोयरंति। से तं समोवारे ॥सू०८०॥
छाया-अथ कोऽसौ समतारः ? समवतार:-नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि कुत्र समवतरन्ति ?, किम् आनुपूर्वीद्रव्येषु समवतरन्ति ? अनानुपूर्वीद्रव्येषु समवतरन्ति ? अबक्तव्य कद्रव्येषु समस्तरन्ति ? नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि आनुपूर्वीद्रव्येषु समबतरन्ति, नो अनानुपूर्वीद्रव्येषु समवतरन्ति, नो अबक्तव्यक द्रव्येषु सपरतरन्ति । नैरव्यवहारयोः अनानुपूर्वीद्रव्याणि कुत्र समत्रतरन्ति ? व्याख्या में स्पष्ट की गई है। अर्थाद प्ररूपणता में केवल अर्थपदरूप पदार्थ का कथन है-तब कि इसमें भिन्न २ रूपसे कथित भंगोका अर्थ है। इसलिए पुनरुक्ति दोष के लिये यहां स्थान नहीं है । सू० ७९॥ તે કેવળ અર્થ પદ રૂપ પદાર્થનું જ કથન થયું છે, પરતું ભગદર્શનતામાં તે ભિન્ન ભિન્ન રૂપે કથિત ભંગે.ના અર્થનું કથન થયું છે તેથી અહીં પુનરુકિત દેષને સંભવ નથી. છે સૂ૦૭
For Private and Personal Use Only