Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे टीका-'छद्दोसे' इत्यादि
गीते हि षड् दोपाः, अष्टगुणाः, त्रीणि वृत्तानि, द्वे भणिती च भवन्ति । यो जन एतान् यथावद् ज्ञास्यति स एव सुशिक्षितः सन् रङ्गमध्ये-नाटयशालायां मास्यति ॥संप्रति तानाह 'भीय' इत्यादिना । हे गायक ! गीतं गाय च त्वं भीतंभयपूर्वकं च मा गाय-गानं मा कुरु, द्रुतं-त्वरितं च मा गाय, इस्वम् अल्पस्वरेण च मा गाय, ॥३॥ उत्तालम्-उद्गत =औचित्याइव गतस्तालो यत्र तत् उत्तालम्अतितालमस्थानतालं चेत्यर्थः, तथा मा गाय। तालस्तु कांस्यादिशब्दो बोध्यः।
अब सूत्रकार गीत में हेय और उपादेय आदि को कहते हैं"छद्दोसे अट्ठगुणे" इत्यादि ।
शब्दार्थ-(छदोसे अट्टगुणे तिणिय वित्ताई दो य भणिईओ) छह दोषों को, आठगुणों को, तीन वृत्तों को और दो भणितियों को (जाणाहिद) जो यथावत् जानेगा (लो) वही (सुसिक्खिओ) सुशिक्षित-गान कला में निपुण हुआ व्यक्ति (रंगममि) रंगशाला में (गाहिह) गावेगा- गीत के छहदोष-इस प्रकार से हैं (भीयं दुयं रहस्सं गायतो मा य गाहि उत्तालं, कागस्सरमणुगासंच हों ति गीयस्स छद्दोसा) जब गायक गाना गाने को तैयार होने लगता है, तब उससे कहा जाता है कि-'हे गायक ! तुम गीत गाओ तो सही-परन्तु भीत-भयभीत होकर मत गाना, गाने में उतावली मत करना, अर्थात् जल्दी २ से मत गाना, अल्प स्वर से मत गाना-उत्ताल मत गाना-अर्थात् अतितोल होकर
હવે સૂત્રકાર ગીતમાં હેય અને ઉપાદેય વગેરેનું કથન કરે છે"छहोसे अद्गुणे" त्याह
शाय-(छदोसे अद्वगुणे तिण्णिय वित्ताई दो य भणिईओ) छ होषाने, मान, वृत्तीने भने में माहितियान (जाणाहिइ) २ सारीरीत तरी (सो) ते (सुसिस्खिओ) सुशिक्षित-भानसभा निपुण थयेस ४३२ (रंगममि) २५i (गाहिइ) आशे भीतमा छ होषी मा प्रमाणे छ. (भीयं दुयं रहस्सं गायंतो माय गाहि उत्तालं कागस्सरमणुणासं च होति गीयस्त्र छहोसा) જ્યારે ગાયક ગાવા માટે પ્રસ્તુત થાય છે ત્યારે તેને કહેવામાં આવે છે કે હે ગાયક! તમે ગીત ગાવે તે બરાબર છે પણ તમે બીતા બીતા ગાશે નહિ ગાવામાં ખોટી ઉતાવળ કરશો નહિ એટલે કે જલદી જલ્દી ગાશે નહિ, અ૫ સ્વરમાં ગાશે નહિ, ઉત્તલ (તાલવગર) ગાશે નહિ, એટલે કે અતિતાલ થઈને કે અસ્થાનતાલ થઈને ગાશે નહિ. કાગડાના સ્વર જેવા સ્વરથી ગીત
For Private and Personal Use Only