Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 854
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १७२ सलक्षणमद्भुतरसनिरूपणम् ८३९ इति बोध्यम् ॥इमं =पूर्वोक्तस्वरूपं शृङ्गारं-शृङ्गाररसं धिर धिग्-धिगस्तु यस्तु साधूनां सर्वविरतिमतां मुनीनां वर्जितव्यः । स शृङ्गारः मोक्षगृहागला-मोक्षद्वारस्यार्गलाभूतोऽतोऽसौ शङ्गाररसः मुनिभिर्ना चरितव्या=न सेवनीयः॥६॥सू०१७१॥ __ अथ तृतीयमद्भुतरसं सलक्षणाह मूलम्-विम्हयकरो अपुवो, अनुभूयपुवो य जो रसो होइ। हरिसविसा उप्पत्ति,-लक्खणो अब्भुओ नाम ॥६॥ अब्भुओ रसो जहा-अब्भुयतरमिहएत्तो अन्नं कि अस्थि जीवलोगंमि। जं जिणवयणे अत्था तिकालजुत्ता मुणिजति ? ॥७॥सू०१७॥ - छोया-विस्मयकरः अपूर्वः अनुभूतपूर्वश्व यो रसो भवति । हर्षविषादोत्पतिलक्षणः अद्भुतो नाम ॥ अद्भुतो रसो यथा-अद्भुततरमिह एतस्मात् अन्यत् किमस्ति जीवलोके । यत् निनवचने अर्थाः त्रिकालयुक्ता ज्ञायन्ते ॥५० १७२।। टीका-'विम्हयकरो' इत्यादि अपूर्व अननुभूतपूर्वः, अनुभूतपूर्वः-पूर्वमनुभूतो वा विस्मयकर:-कस्मिविदभुते पदार्थ दृष्टे यदाश्चर्य जायते , अतः स पदारे विस्मयकर उच्यते, कहा है। (धी धीमंशृंगारं) इसपूर्वोक्त स्वरूपवाले शृंगारस-को धिक्कार हो धिक्कार हो (जो उ) क्योंकि यह (साहूणं) साधुजनों को (वज्जियम्वो) छोड़ने योग्य कहा गया है । कारण इसका यह है कि यह (मोक्खगिह अग्गलाओ) मोक्ष रूपी घरकी अर्गला रूप है । अतः (मुणिहिमो नाय. रियन्यो ) मुनि जनों को इसका सेवन नहीं करना चाहिये । सू० १७१॥ - अब सूत्रकार लक्षणनिर्देश पुरस्सर तीसरे अद्भुत रस का कथम करते हैं।-"विम्हय करो अपुल्यो अनुभूयपुवो" इत्यादि। शब्दार्थ-(अपुव्व) पूर्व में कभी अनुभव मे नहीं आये अथवा(अनुसिंगार') मा उपरीत २१३५१॥ श्रृ॥२ २सने घि२ , बिसार छ. जोमस (साहणं) साधु सनाने सर्व वि२ति संपन्न मुनिजनाना भाट (विवज्जियव्वो) त्यानय ४ामा मा०ये। . भ भ (मोक्खगिहबमालाओ) माक्ष३५ ५२नी . मेथी (मुणिहि इमो नायरियबो) ફૅનિજને આ રસનું સેવન કરે નહીં. સૂ૦૧૭૧ હવે સૂત્રકાર લક્ષણ સહિત ત્રીજા અદ્ભુત રસનું કથન કરે છે– " विम्हयकरो अपुव्वो अनुभूयपुव्वो" त्यादिA+हाथ-(अपुव्व) पूर्व 15 ५५ हिसे न अनुभव अया तो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 852 853 854 855 856 857 858 859 860 861 862 863 864