Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 850
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र १७० सलक्षणवीररसनिरूपणम् ८३५ पराक्रमचिह्नः परक्रमते न तु वैक्लव्यमवलम्बते तदा च वीरो रसो भवति । एतैत्रिभिलक्षणे ज्ञाते यदयं जनो वीरे रसे वर्तते इति। एवमन्यत्रापि बोध्यम् । सम्पति उदाहरणं दर्शयितुमाह -वीरो रसो यथा यथा येन प्रकारेण वीरो रसो ज्ञायते. तथोच्यतेऽनुपदवक्ष्यमाणया गाथया 'सो नाम' इत्यादि रूपया।यो राज्यं परित्यज्य प्रजितः सन् कामक्रोधरूपमहाशत्रु पक्षस्य निर्धातनं विनाशं करोति स नाम-निश्चयेन महावीरो भवति । वीररसे यथा पुरुषचेष्टापतिपाद्यते तथैवैवंविधेषु काव्येषु पुरुषचेष्टापतिपादनात् वीरो रसो बोध्यः । तथा चात्र मोक्षप्रतिपादके प्रस्तुतशास्त्रे महापुरुषविजेतव्यकामक्रोधादिमावशत्रुजयेनैव वीररसोदाहरणम् । माचाहिये । अब सूत्रकार (वोरो रसो जहा) वीररस जिस प्रकार के दृष्टान्त से जाना जाता है, उस प्रकार के दृष्टान्त को इस गाथा द्वारा प्रकट करते हैं-(सो नाम महावीरो जो रज्ज पयहिऊण पवहओ, काम कोहमहासत्तुपक्खनिग्घायणं कुणह) 'जो राज्य का परित्याग करके दीक्षित होता है और दीक्षित होकर जो-कोम क्रोध रूप महाशत्रु के पक्षका विनाश करता है वह निश्चय से महावीर होता है। वीररस में जैसी पुरुष चेष्टा कही जाती है वैसी ही पुरुष चेष्टा इस प्रकार के काव्यों में प्रकट की जाती है अर्थात् वर्णित की जाती है-इसलिये वहां वीररस जानना चाहिये । यह प्रस्तुत शास्त्र मोक्ष का प्रति पादन करने वाला है। इसलिये इसमें महा पुरुष द्वारा विजेतव्य जो कोम क्रोध आदि भावशत्रु हैं, उनके जीतने से ही वीररस का उदा. हरण कहा गया है। साधारण मनुष्यद्वारा साध्य-ऐसे संसार का कारण वे सूत्रा२ मा (वीरो रसो जहा) वा२२४ २ २ter. તથી જાણવામાં આવે છે તે પ્રકારના દૃષ્ટાન્તને આ ગાથા વંક २५ट 3रे छ-(सो नाम महावीरो जो रज्जं पयहिऊण पव्वइओ, कामकोह महासत्तपक्खनिग्धायणं कुणइ) २ शयन पेपन त्यने दीक्षा असा કરે છે અને દીક્ષિત થઈને જે કામ-ક્રોધ રૂ૫ મહાશત્રુનાં પક્ષને વિનષ્ટ કરે છે. તે ચોક્કસ મહાવીર હોય છે. વીરરસમાં જેવી પુરૂષ–ચેષ્ટા કહેવામાં આવે છે તેવી પુરૂષચેષ્ટા આ જાતના કાવ્યોમાં પ્રકટ કરવામાં આવે છે એટલે કે વર્ણવવામાં આવે છે. એથી ત્યાં વીરરસ જાણવું જોઈએ આ પ્રસ્તુતશાસ મોક્ષપ્રતિપાદક છે. એટલા માટે આ શાસ્ત્રમાં મહાપુરૂષ વડે વિજેતવ્ય કામ, ક્રોધ વગેરે શત્રુભાવે છે, તેમને જીતવાના જ વીરરસના ઉદાહરણે પ્રસ્તુત માનવામાં આવ્યાં છે. સામાન્ય માણસે વડે સાથ એવા સંસારના કારણભૂત For Private and Personal Use Only

Loading...

Page Navigation
1 ... 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864