Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 851
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कृतमनुजसाध्य संसारकारणद्रव्यशत्रु निग्रहस्यामस्तुतत्यान दत्तम् । एवमन्यत्रापि बोध्यम् ॥ ० १७० ॥ अथ द्वितीयं शृङ्गाररसं लक्षणं निरूपयति Acharya Shri Kailassagarsuri Gyanmandir मूलम् - सिंगारो नाम रसो रतिसंजोगाभिलाससंजणणो । मंडणविलासविद्यो यहा सलीलारमणलिंगो ॥४॥ सिंगारो रसो जहा महुरविलाससलियं हियउन्मादणकरं जुत्राणाणं । सामा सद्दुद्दामं दापती मेहलादामं ॥ ५ ॥ धी धीमं सिंगारे, साहूणं जो उवज्जियहो य । मोक्खगिहअग्गला सो, नायरियवो य मुणिहि इमो ॥६॥ सू० १७१ ॥ छाया - शृङ्गारो नामरसो रतिसंयोगाभिलाषसंजननः । मण्डनविलास वि aate हास्यकलारमण लिङ्गोः || ४ || शृङ्गारो रसो यथा- मधुरविलासमुललितं हृदयोन्मादनकरं यूनाम् । श्यामा शब्दोद्दामं दर्शयति मेखलादाम || ५ | धिग्धिम् इमं शृङ्गारं साधूनां यस्तु वर्जितव्यश्च । मोक्षगृहार्गला सः, नाचरितव्यच मुनिभिरर्यम् ||६|| सू० १७१ ॥ 1 1 - अनुयोगद्वारसूत्रे तथाविधोदाहरणमत्र टीका – 'सिंगारी' इत्यादि शङ्गारो नाम रसो हि रतिसंयोगाभिलाषसंजजनः - रतिः रतिकारणानि ललनादीनि गृह्यन्ते कार्ये कारणोपचारात्, तत्संयोगाभिलाषस्य - ललनाभिः सह भुत जो द्रव्य शत्रु का निग्रह करना है वह यहां अप्रस्तुत है । इसलिये सूत्रकारने इस प्रकार का उदाहरण यहां नहीं दिया है इसी प्रकार से अन्यत्र भी जानना चाहिये ॥ सू० १७० ॥ अब सूत्रकार लक्षण सहित शृंगार रस का निरूपण करते हैं"सिंगारो नाम रसो" इत्यादि । शब्दार्थ - (सिंगारो नाम रसो रतिसंजोगाभिलास - संजणणो ) शृङ्गार नामक रस रतिसंयोगाभिलाष जनक होता है। रति से જે દ્રવ્યશત્રુનુ ક્રમન કરવું તે અહીં અપ્રસ્તુત છે. એથી જ સૂત્રકારે આ જાતનુ ઉદાહરણુ અહી' આપ્યું નથી આ પ્રમાણે ખીજે પણ જાણવુ જોઇએ. વાસ્॰૧૭૦ના હવે સૂત્રકાર લક્ષણસહિત શ્રૃંગારરસનું નિરૂપણ કરે છે " सिंगारो नाम रसो " त्याहि For Private and Personal Use Only शब्दार्थ - (सिंगारो नाम रसो रतिसंजोगाभिलास संजणणो ) शृंगार २स તિસ ચેાગાભિલાષજનક હાય છે. અહીં રતિથી કાર્ય માં કારણના ઉપચારથી

Loading...

Page Navigation
1 ... 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864