Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 849
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे लिङ्गो वीरो रसो भवति ॥१॥ वीरो रसो यथा-स नाम महावीरो यो राज्यं प्रहाय पवजितः। कामक्रोधमहाशत्रुपक्षनिर्घातनं करोति ॥रा मु० ॥१७० ॥ टीका-'तत्थ' इत्यादि तत्र तेषु नव रसेषु मध्ये परित्यागे च तपश्चरणे च शत्रुजनविनाशे अननुशयधृतिपराक्रमलिङ्गो वीरो रसो भवति । अयं भावः-परित्यागे-दाने अननुशय. लिङ्ग:-अनुशयः-गर्वः पश्चात्तापो वा, स लिङ्गंलक्षणं यस्य सोऽनुशयलिङ्गः, न अनुशयलिङ्गः अननुशयलिङ्ग:-दानं दत्वाऽहकारं पश्चात्तापं वा न करोति तदा वीरो रसो बोध्यः । तपश्चरणे =तपसि धृतलिङ्गा धैर्य चिह्न तपश्चर्यायां धैर्यमेव करोति न पचात्तापं तदा वीरो रसो भवति । शत्रुविनाशे शणामुन्मूलने पराक्रमलिङ्गा सत्तुजणविणासेय) परित्याग करने में, तपश्चरण करने में और शत्रुजन के विनाश करने में अणणुसयधिइपरकम-लिंगो वीररसो होइ) अननुशय धृति, पराक्रम इन चिन्हों वाला वीररस होता है । अनुशय शब्द का अर्थ गर्व अथवा पश्चात्ताप है। यह जिसका लक्षण है, वह अनुशयलिङ्ग है यह लिङ्ग जिसमें नहीं होता वह अननुशय लिङ्ग है दान देकर के जो अहंकार या पश्चात्ताप नहीं करता है, उससमय धीररस होता है । तपश्चर्या करने में जो धैर्यरखता है-पश्चात्ताप नहीं करता है वह वीररस का काम है। "शत्रुजन के विनाश करने में जो पराकमका अबलम्बन करता है वैलव्य-विकलता कमजोरी हृदय में नहीं लाता है, यह सब वीररस के द्वारा होता है। इन अननुशय, धैर्य और पराक्रम लक्षणों से यह जाना जाता है कि 'यह मनुष्य वीररस में वर्तमान है। इसीप्रकार से अन्यत्र भी समझना विणासे य) परित्याग ४२वामी, तपश्व२५ ४२१॥मा, अने शत्रुभोना विनाश ४२वामा (अणणुपयधिइपरक्कमलिंगो वीररसो होइ) अननुशय, ति, ५२१કેમ આ લક્ષણોવાળે રસ વીરરસ કહેવાય છે. અનુશય શબ્દને અર્થ ગર્વ-અથવા પશ્ચાત્તાપ છે. આ જેનું લક્ષણ છે, તે અનુશય લિંગ છે. એ જેમાં હેત નથી. તે અનનુશય લિંગ છે. દાન આપીને જે અહંકાર કે પશ્ચાત્તાપ કરતું નથી તે વીરરસ કહેવાય છે. તપશ્ચર્યામાં જે ધર્ય રાખે છે–પશ્ચાત્તાપ કરતું નથી તે વીરરસને લીધે જ શત્રુજનના વિનાશાથે જે પરાક્રમ બતાવે છે વૈકૂલવ્ય-વિકલતા-નબળાપણું બતાવતું નથી તે વીર રસને લીધે જ આ સર્વે અનrશય, ધૈર્ય અને પરાક્રમના લક્ષણેથી એમ જણાય છે કે “આ માણસ વીરરસ યુક્ત છે. આ પ્રમાણે બીજે પણ સમજવું જોઈએ, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864