Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०८
अनुयोगद्वारसूत्र तावत्समया गीते उच्छ्वासा भवन्तीत्यर्थः । तथा-गीतस्य आकाराश्च प्रयो भवन्ति । ताने वाह-श्रादिमृदुम् आदौ प्रारम्भे मृदुं गीतध्वनिमारभमाणाः, मध्यकारे मध्यभागे समुद्वहन्तः महती गीतध्वनि कुर्वन्तः, च-पुनः अवसाने अन्ते क्षपयन्तः गीतध्वनि मन्द्रोकुर्वन्तश्च गायका गीतं गायन्ति । अतो गाने स्वरः आदौ मृदुः, मध्ये तारः, अन्ते च मन्द्रो भवति । ततश्च मृदुतारमन्द्रध्वनिरूपास्त्रय आकारा गीतस्य विज्ञेयाः ॥०॥१६॥ सम्पति गोते हेयोपादेयादिकं प्रवक्तुमुपक्रमते
मूलम्-छद्दोसे अटगुणे, तिण्णि य वित्ताइं दो य भणिईओ। जाणाहिइ सोगाहिइ, सुसिक्खिओ रंगमॉमि॥१॥ भीयं दुयं रहस्सं, गायंतो माय गाहि उत्तालं । काकस्सरमणुणासं, च होति गीयस्स छदोसा॥२॥ पुण्णं रत्तं च अलंकियं च वत्तं तहा अविघुटुं। महुरं समं सुललियं अट्टगुणा होति गीयस्स॥३॥ उरकंठसिरपसत्थं, गिज्जइ मउयरिभियपदबद्धं । समतालपडुक्खेवं, सत्तस्सरसीभरं गीय॥४॥ निदोसंसारमंतंच, हेउजुत्तमलंकियं। उवणीयं सोवयारंच, मियं महुरमेव य॥५॥ समं अद्धउच्छ्वासों का है। गानेवाले सबसे पहिले गीत को मृदुध्वनि से प्रारंभ करते हैं, फिर बीच में उसे जोर की आवाज से गाते हैं बाद में अन्त में मन्द्रध्वनि से उसे समाप्त करते हैं। इसलिये गाने में स्वर आदि में मृदु, मध्य में तार, और अन्त में मंद होता है-अतः मृदू, तार, और मन्द्र इन तीन ध्वनिरूप आकार गाने के जानने चाहिये । सू० १६६ ॥ અર્થ જાતિ છે. છન્દને પાદ (ચરણ) જેટલા સમયમાં સમાપ્ત થાય છે તેટલે જ સમય ગીતના ઉછૂવાને છે ગાયકો સૌ પહેલાં ગીતને મૃદુધ્વનિથી પ્રારંભ કરે છે. પછી મધ્યમાં મોટા સ્વરે તેને ગાય છે ત્યાર પછી અંતે મંદ્રવૃનિમાં તેને સમાપ્ત કરે છે. એટલા માટે ગાતી વખતે પ્રારંભમાં સ્વર મૃદુ મધ્યમાં વર તાર અને અંતમાં વર મંદ હોય છે એથી મૃદુ, તાર, અને મન્દ્ર આ ત્રણ દિવનિ રૂપ આકાર ગીતને સમજવો જોઈએ, સૂ૦૧૬૬
For Private and Personal Use Only