Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १६७ गीते हेयोपादेयनिरूपणम् ८११ तथा-काकस्वरम्-काकस्य स्वरइव स्वरो यस्मिन् गीते तत्, श्लक्ष्णाश्रयस्वरमित्यर्थः, तथा मा गाय । अनुनासम्-सानुनासिकं च मा माय । यत एते भीतादयः षट् गेयस्य दोषा भवन्तीति । इत्थं दोषानुक्त्वा सम्पति गुणानाह-'पुण' इत्या. दिना । पूर्णम्-यत्र गीते सर्गः स्वरकलाः गायकैः प्रदर्श्यन्ते तत्र 'पूर्ण'-नामा गुणो भवति ॥१॥ रक्तम्-गायको गीतरागेण रक्ताम्भावितः सन् यद् गीतं गायति तत्र 'रक्त' नामा गुणो भवति॥२॥ अलङ्कृतम्-यत्र गाने गायकोऽन्यान्यस्फुटशुभस्वरविशेषैर्गीतमलङ्करोति तन्न 'अलङ्कृत'-नामको गुणः॥३॥ व्यक्तम्यत्र गाने गायकोऽक्षरान् स्वरांश्च स्फुटतयोच्चारयति तत्र 'व्यक्त'-नामा गुणः॥४॥ अविघुष्टम्-विक्रोशनभिव यद्विस्वरं भवति तद् विघुष्ट-मुच्यते, यत्र विघुष्टं न या अस्थानताल होकर नहीं गाना, काक के स्वर के समान स्वर वाले होकर गान को मत गाना, सानुनासिक मत गाना । क्योंकि ये भीत आदि छ गान के दोष हैं।
इस प्रकार दोष को कहकर अप गुणों को सूत्रकार कहते हैं(पुण्णं रत्तं च अलंकियं च वतं तहा अविघुटं, महुरं समं सुललियं, अट्टगुणा होंति गीयस्म) जिस गीत में समस्त स्वर कलाएँ गीतकार गायन कला को दिख लाते हैं, वहां पूर्ण नानका गुम होता है। गायक गीतराग. से भावित होता हुआ जिस गीत को गाता है वहां 'रक्त' नामका गुण होता है । जिस गान में गायक अन्य अन्य स्फुटस्वर विशेषों द्वारा गीत को सजाता है, वहां 'अलंकृत' नाम का गुण होता है ।जिस गान में गायक अक्षरों एवं स्वरों को स्कुटरूप से उच्चारित करता है, वहां 'व्यक्त' नाम का गुण होता है। विक्रोशन-गुस्से में आये हुए व्यक्ति के स्वर के जैसा अथवा चिल्लाते हुए व्यक्ति के स्वर के जैसा ગાશે નહિનાકમાં ગાશે નહિ કેમકે આ ભીત વગેરે છ ગીતના દે છે. આ પ્રમાણે ગીતના દેનું સ્પષ્ટીકરણ કરીને હવે સૂત્રકાર ગુ વિષે કહે છે કે (पुण्णं रत्तं च अलंकियं च वत्तं तहा अविघुटुं, महुरं समं सुललियं अट्ठ गुणा: होति गीयस्स) २ गीतमा गीत २ समरत गायन जानु प्राशन ४२ में તે પૂર્ણ નામે ગુણ કહેવાય છે. ગાયક ગીત રાગથી ભાવિત થઈને જે ગીત ગાય છે, તે રક્ત નામે ગુરુ કહેવાય છે. જે ગીતમાં ગાયક બીજા વિશેષ કુટે સ્વરેથી ગીતને અલંકૃત કરે છે. તે અલંકૃત ગુણ કહેવાય છે. જે ગીતમાં ગાયક અક્ષરો અને અને ફુટ રૂપમાં ૩યારે છે તે વ્યક્તિ નામે ગુણ કહેવાય છે વિકેશન-ગુસ્સામાં ભરેલી વ્યકિતની જેમ અથવા તે ઘાંટા પાડતી વ્યક્તિના સ્વરની જેમ જે ગાનારને સ્વર હોય તે ગાન “વિઘુણ” કહેવાય છે. જે ગાનમાં વિઘુ ને
For Private and Personal Use Only