Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 839
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२४ अनुयोगद्वार क्तिस्तु नामविभक्तिः सुबन्तरूपा प्रथमादिका बोध्या, न तु तिङन्तरूपा-आख्यातविभक्तिः। अष्टप्रकारां वचनविभक्तिमेवाह-तद्यथा-निर्देशे-प्रातिपदिकार्थमात्रस्य प्रतिपादनं निर्देशस्तस्मिन् 'सु औ जस्' इति प्रथमा विभक्तिर्भवति । उपदेशनेअन्यतरक्रियायां प्रवर्तनेच्छोत्पादने 'अम् औट् शस्' इति द्वितीया विभक्ति भवति । उपदेशनमित्युपलक्षणम् , तेन ग्राम गच्छतीत्यादौ तदन्तरेणापि भवति । करणे 'टा भ्यां भिम्' इतिवृतीया विभक्ति भवति । अत्र करण शब्दस्तन्त्रेण निर्दिष्टः। तेनात्र कर्तरि-क्रियायां स्वातन्त्र्येण विवक्षितेऽर्थे देवदत्तादौ करणेक्रियासिद्धौ प्रकृष्टोपकारके च तृतीयाविभक्ति भवति । करोतीति करणः, 'कृत्य. ल्युटो बहुल' मिति बाहुलकात् कर्तरि ल्युट्। क्रियतेऽनेनेति करणम् , करणे प्रकार का होता है । प्रथमा विभक्ति द्वितीया विभक्ति आदि के भेद से विभक्तियां आठ हैं। इनमें प्रातिपादिकार्थ मात्र के प्रतिपादन में प्रथमा विभक्ति होती है। संस्कृत में कारक विभक्तियों को प्रकट करने के लिये सु औ जस् आदि २१ विभक्तियां-प्रत्यय, हैं। ये सुपर प्रत्यय कह लाते हैं । ये सुप्प्रत्यय जिन शब्दों में जुड़ते हैं उन्हें 'पातिपदिक' कहते हैं। सुप्प्रत्यय जुड़ने पर ही प्रातिपादिक शब्दों का वाक्य में प्रयोग हो सकता है। करण में तृतीया विभक्ति होती है। ऐसा जो कहा है वह तंत्र ( १ ) से कहा है। इसलिये तृतीया विभिक्तिकर्ता मेंक्रिया में स्वतंत्ररूप से विवक्षित देवदत्त आदि रूप अर्थ में-एवं करण में-क्रिया की सिद्धि में प्रकृष्टतम उपकारक में-होती है । "कृत्यल्युटो बहुलम्" इस सूत्र के अनुसार कृत्य और ल्युट्प्रत्यय कर्ता और વિભક્તિ દ્વિતીયા વિભક્તિ વગેરેના ભેદથી વિભકિતઓ આઠ છે આમાં ફકત પ્રાતિ પદિકાર્થના પ્રતિપાદનમાં પ્રથમ વિભક્તિ હોય છેસંસ્કૃતમાં કારક વિભકિતઓને પ્રકટ કરવામાં માટે સુ, ઔ, જસ વગેરે ૨૧ વિભકિતના પ્રત્ય છે.છે એ સુપ પ્રત્ય કહેવાય છે એ સુપ પ્રત્યે જે શબ્દમાં ઉમેરાય છે તે પ્રાતિપદિક કહેવાય છે સુપ પ્રત્યય ઉમેરાયા પછી જ પ્રાતિપદિક શબ્દને વાક્યમાં પ્રવેગ થઈ શકે છે. કરણમાં તૃતીયા વિભક્તિ હોય છે, એવું જે કહેવામાં આવ્યું છે તે તંત્ર (સિધ્ધાંત)થી કહેવામાં આવ્યું છે એટલા માટે તૃતીયા વિભકિત કર્તામાં, ક્રિયામાં સ્વતંત્ર રૂપથી વિવક્ષિત દેવદત્ત વગેરે રૂપ અર્થમાં અને કરણમાં ક્રિયાની સિદ્ધિમાં પ્રકૃષ્ટતમ ઉપકારક હોય છે. 'कृत्यल्युटो बहुलम्' मा सूत्र भुराम 'कृत्य' भने 'यु' प्रत्यय ४il मन १२६१ सन्नमा हाय छ । प्रमाणे 'करोति इति करणम्, क्रियते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864