Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६४
अनुयोगद्वारसूत्रे
होज्जा । एवं अवत्तव्वगद्व्वाणि वि जहा खेत्ताणुपुव्वीए । फुसणा कालापुवीए वि तहा चैव भाणियव्वा ।। सू० १३२ ॥
छाया - नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि अनानुपूर्वीद्रव्याणि अवक्तव्यकद्रव्याणि लोकस्य कि संख्येयभागे भवन्ति ? असंख्येयमागे भवन्ति ? संख्येयेषु मागेषु वा भवन्ति ? असंख्येयेषु भागेषु वा भवन्ति ? सर्वलोके वा भवन्ति ? आनुपूर्वीद्रव्याणि एकं द्रव्यं प्रतीत्य संख्येयभागे वा भवन्ति, असंख्येयभागे वा भवन्ति, संख्येयेषु वा भागेषु भवन्ति ? असंख्येयेषु वा भागेषु भवन्ति ? देशो वा लोके भवन्ति । नानाद्रव्याणि प्रतीत्य नियमात् सर्वलोके भवन्ति । एवमनानुपूर्वीद्रव्यम् । आदेशान्तरेण वा सर्वपृच्छासु भवन्ति । एवमवक्तव्यकद्रव्यायपि यथा क्षेत्रानुपूर्व्याम् । स्पर्शनाकालानुपूर्व्यामपि तथैव भणितव्या || सू० १३२ ॥ टीका- ' णेगमववहाराणं' इत्यादि
नैगमव्यवहारसम्मतानि आनुपूर्वीद्रयाणि लोकस्य कि संख्येयभागे भवन्ति = तिष्ठन्ति ? इत्यादि प्रश्नः । उत्तरयति - 'एग दव्वं' इत्यादि । आनुपूर्वीद्रव्याणि एकं अब सूत्रकार क्षेत्रद्वार और स्पर्शनद्वार का कथन करते हैं"गमववहाराणं" इत्यादि
शब्दार्थ - (गमववहाराणं) नैगमव्यवहारनयमान्य ( आणुपुच्ची दवाई) समस्त आनुपूर्वी द्रव्य (अणाणुपुब्बी दव्वाई) समस्त अनानुपूर्वी द्रव्य (अवतन्त्रगदव्बाई) और समस्त अवक्तव्यक द्रव्य (लोगस्स) लोक के (किं) क्या (संखिज्जइभागे होता) संख्यात भाग में रहते हैं? (असंखिज्जइ भागे होज्जा) या असंख्पात भाग में रहते हैं (संखेज्जेसुभागे वा होज्जा) या संख्यात भागों में रहते हैं ? (असंखेज्जेसु भागेसु वा होज्जा) या असंख्यात भागों में रहते हैं ? (सब्बलोए वा होज्जा) या समस्त लोक में रहते हैं ?
હવે સૂત્રકાર ક્ષેત્રદ્વાર અને સ્પર્શનદ્વારનું કથન કરે છે.गमववहाराणं " त्याहि
66
शहार्थ - (गमववहाराणं) नेगभव्यवहार नयस'भत ( आणुपुब्बीदव्वाई) समस्त मानुपूर्वी द्रव्ये, (अणाणुपुव्वीव्वाइं) समस्त मनानुपूर्वी द्रव्येो (अवव्वगदव्वाई) भने समस्त अवतव्य द्रव्यो (लोगस्स किं संखिणजइ भागे होना) शु बोना सभ्यातभी भागमां रहे होजा ) है असण्यात भागभा रहे हे, (संखेज्जेसु
For Private and Personal Use Only
छे, (असंखिज्जइभागे भागेसु वा होब्जा)