Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १५३ औपशमिकभावनिरूपणम् अथ औपशमिकं भावं निर्दिशति
मूलम्-से किं तं उवसमिए ? उपसमिए दुविहे पण्णत्ते, तं जहा-उवसमे य उवसमनिप्फण्णे य। से किं तं उवसमे ? उवसमे-मोहणिजस्स कम्मस्स उवसमेणं । से तं उवसमे। से किं तं उसमनिप्फण्णे? उवसमनिप्फण्णे अणेगविहे पण्णत्ते, तं जहा-उवसंतकोहे जाव उवसंतलोहे उवसंतपेजे उवसंतदोसे उवसंतदंसणमोहणिजे उवसंतमोहणिज उवसमिया सम्मत्तलद्धी उवसमिया चरित्तलद्धी उवसंतकसाय छउमत्थवीयरागे। से तं उवसमनिप्फण्णे । से तं उवसमिए ॥सू०१५३॥
छाया-अथ कोऽसौ औपशमिकः? औपशमिको द्विविधः प्रज्ञप्तः, तद्यथा-उपशमश्च उपशमनिष्पन्नश्च । अथ कोऽसावुपशमा-मोहनीयस्य कर्मण उपशमः खलु । सोऽसावुपशमः । अथ कोऽसावुपशमनिष्पन्नः ? उपशमनिष्पन्नः अनेकविधः प्रज्ञप्तः, तद्यथा-उपशान्त-क्रोधो यावदुपशान्तलोभ, उपशान्तप्रेम उपशान्तद्वेष उपशान्तदर्शनमोहनीय उपशान्तमोहनीयः औपशमिकी सम्यक्त्तवलब्धिः औपशमिकी चारित्रलब्धिः उपशान्तकषायछमस्थवीतरागः। स एष उपशमनिष्पन्नः। स एष औपशमिकः ॥सू० १५३॥
टीका-से कि तं' इत्यादि। यिक भाव इसलिये कहे गये हैं कि औदारिक आदि शरीर नाम कर्म का विपाक मुख्यतया इन शरीर पुद्गलों में ही होता है । इसीलिये इन्हें पुद्गल विपाकी प्रकृतियों में परिणमित किया गया है। ॥ सू०१५२ ॥
अब सूत्रकार औपशमिक भाव का कथन करते हैं... "से किं तं उवसमिए" इत्यादि। નિષ્પન્ન ઔદયિક ભાવ રૂપે પ્રકટ કરવાનું કારણ એ છે કે દારિક આદિ શરીર નામકર્મને વિપાક મુખ્યત્વે આ શરીરપુલમાં જ થાય છે. તેથી તેમને પુલવિપાકી પ્રકૃતિમાં પરિણમિત કરાયેલ છે પસૂ૦૧૫રા
હવે સૂત્રકાર પમિક ભાવનું પ્રતિપાદન કરે છે–" से कि तं उपसमिए" त्याह
For Private and Personal Use Only