Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९२
अनुयोगद्वारखो विशेषमाधिस्यासंख्येया अपि स्वराः सामान्येन सर्वेऽपि सप्तस्वेवान्तर्भवति । यहा सूत्रे स्वराणां यत् सप्तसंख्यकत्वमुक्त तत् स्थूलस्वरान् गीतं चाश्रित्य प्रोक्तं, सर्वेषां स्वराणां सप्तस्वरानुपातिवादतो नास्ति कोऽपि स्वराणां सप्तसंख्यागणने दोष इति ॥ सू० १६२॥ इत्थं स्वरान्नामतो निरूप्य संपति तानेव कारणत आह
मूलम्-एएसिं णं सत्तण्हं सराणं सत्त सरदाणा पण्णत्ता, तं जहा-सजं च अग्गजीहाए, उरेण रिसह सरं । कंटुग्गएण गंधारं, मज्झजीहाए मज्झिमं ॥१॥ नासाए पंचमं ब्रूया, दंतोट्रेण य धेवयं । मुद्धाणेण य सायं, सरदाणा वियाहिया॥३॥ सत्तसरा जीवणिस्सिया पण्णत्ता, तं जहा-सजं रवह मऊरो, कुक्कुडो रिसभं सरं । हंसो रखइ गंधारं, मज्झिमं च गवेलगा॥४॥ अह कुसुमसंभवे काले, कोइला पंचमं सरं। छटुं च सरसा कोंचा, नेसायं सत्तमं गया॥५॥ सत्तसरा अजीवनिस्सिया पण्णत्ता, तं जहा-सनं रवइ मुयंगो, गोमुही रिसहं सरं । संखो रवइ गंधारं, ___ उत्सर-विशेष की अपेक्षा लेकर स्वर यद्यपि असंख्यात हैं परन्तु, ये सब असंख्यात स्वर सामान्यरूप से इन सात स्वरों में ही अन्तर्भूत हो जाते हैं । अथवा सूत्रकारने जो "सात स्वर हैं" ऐसा सूत्र कहा है, बह स्थूल स्वरों से एवं गीत को लेकर कहा है ऐसा जानना चाहिये। क्योंकि और जितने भी स्वर हैं, वे सब इन्हीं सात स्वरों में समा जाया करते हैं। इसलिये स्वर सात हैं इस प्रकार के कथन में कोई दोष नहीं है। सू० १६२॥
ઉત્તર-વિશેષની અપેક્ષાથી સ્વર છે કે અસંખ્યાત છે છતાં એ આ બધાં અસંખ્યાત સ્વરે સામાન્ય રૂપથી આ સાત સ્વરમાં જ અન્તત થઈ જાય છે. અથવા સૂત્રકારે જે “સાત સ્વરો છે” આમ કહ્યું તે ભૂલ સ્વરે અને ગીતને લઈને કહ્યું છેઆમ જાણવું જોઈએ કેમ કે બીજા જેટલા સ્વરા છે તે બધા એજ સાત સ્વરમાં સમાવિષ્ટ થઈ જાય છે એટલા માટે સ્વર સાત છે આ જાતના કથનમાં કઈ પણ જાતને ફેષ નથી, સૂ૧૬૨
For Private and Personal Use Only