Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९८
अनुयोगद्वारसूत्र काले वसन्तसमये । अथ यस्मात् यस्मात् वाद्याद् यो यः स्वरो निर्गच्छति, तं तमाह-तद्यथा-तदर्शयति-'सत्त सरा अजीवनिस्सिया' इत्यादिना 'महामेरी य सत्तम' इत्यन्तेन । अर्थः स्पष्टः। नवरं-गोमुखी यस्था मुखे गोशृङ्गादि वस्तु स्थाप्यते सा 'काहला' इत्यपरनाम्ना प्रसिद्धा। चतुश्वरणप्रतिष्ठाना गोधिकाचतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथाभूता गोधिका-गोधैव गोधिका चर्माक्नद्धा दर्दरिकेत्यपरनाम्ना पसिद्धा वायविशेषः । आडम्बर:=पटहः । सप्तमं= निषादम् । अत्रेदं बोध्यम्-यद्यपि मृदङ्गादि जनितेषु स्वरेषु नाभ्युरःकण्ठाद्युत्पद्यमानरूपो व्युत्पत्त्यर्थों न घटते, तथापि-मृदङ्गादि वाद्येभ्यः षड्जादिस्वरसदृशस्वरा उत्पद्यन्ते । अतएव तेषां मृदङ्गाधनीवनिश्रितत्वमुक्तम् ।।सू०१६३॥ ___ संप्रति एषां सप्तस्वराणां लक्षणान्याह___मूलम्-ए एसिं णं सत्तण्हं सराणं सत्त सरलक्खणा पण्णता, तं जहा-सजेण लहई वित्तिं, कयं च न विणस्सइ । गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो॥१॥ रिसहेण उ एसज्जं, सेणाभी है। कुसुमसंभवकाल का तात्पर्य वसन्त ऋतु से है। जिसके मुख पर गोश्रृंग आदि स्थापित किया जाता है तथा जिसका दूसरा नाम 'काहला' है, वह वाद्यविशेष 'गोमुखी' कहलाता है । चतुश्चरण प्रति छाना गोधिका भी एक प्रकार का वाचविशेष होता है इस का नाम 'दर्द रिका' है। यह चमड़े से मढा हुआ होता है । 'आडम्बर' पटह को कहते हैं । यद्यपि मृदङ्ग आदि जनित स्वरों में नाभि उरस् कण्ठ आदि से उत्पन्न होना रूप व्युत्पत्यर्थ घटित नहीं होता है, तो भी मृदंग आदि वाघों से षड्ज आदि स्वरों के सदृश स्वर उत्पन्न होते हैं, इसलिये उन्हें मृदंगरूप अजीव से निश्रित कहा है |लू०१६३॥ કામ સંભવકાલ એટલે વસંત ઋતુ છે જેનાં મુખ પર ગેમ્પંગ, વગેરે
સ્થાપિત કરવામાં આવે છે તેમજ જેનું બીજુ નામ “કાહલા છે તે વાઘ વિશેષ “મુખી' કહેવાય છે ચતુશ્ચરણ પ્રતિષ્ઠાના ગોથિકા પણ એક વાઘ વિશેષ છે એનું નામ “દર્દરિકા” છે. એ ચામડાથી બનાવેલું હોય છે
આડંબર” પટને કહે છે. જો કે મૃદંગ વગેરેથી ઉત્પન્ન સ્વરમાં નાભિ, ઉરસ, કંઠ વગેરેથી ઉત્પત્તિ રૂપ વ્યુત્પત્યર્થ નીકળતું નથી, છતાં એ મૃદંગ વગેરે વાઘોથી પજ વગેરે સ્વરોની જેમ જ સવર ઉત્પન્ન થાય છે. એથી તેમને મૃદંગ રૂ૫ અજીવથી નિશ્ચિત કહ્યા છે. સૂ૦૧૬a ,
For Private and Personal Use Only