Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५२
अनुयोगदारसूत्रे उपशान्ताः कषायाः, इति । अयं भाव-औदयिके भावे मनुष्यत्वं मनुष्यगतिरुत्पद्यते । उपलक्षणमिदम्-तिर्यगादिगतिजातिशरीरनामादिकर्मणामपि, तेषामप्यत्र संभवात् । औपशमिके भावे तु कषाया उपशान्ता भवन्ति । इदमप्युदाहरण. मात्रम्-दर्शनमोहनीयनोकषायमोहनीयावपि औपशमिके भावे समुत्पद्यते । एतदुपसंहरन्नाह-'एस गं' इत्यादि । एतत् अनन्तरोक्त', 'खलु' इति वाक्यालङ्कारे, तत्-प्रसिद्धम् औदयिकौपशमिकनिष्पन्नं नाम बोध्यमिति प्रथमद्विकयोगे यदिदमुक्तं तद् विवक्षामात्रम् । न पुनरीदृशो भङ्गः कचिजीवे संभवति तथाहि यस्य भाव के संयोग से जो सान्निपातिक भावरूप भंग उत्पन्न होता है यह ऐसा है-(उदाएत्तिमणुस्से उवसंता कसाया) औदपिकभाव में मनुप्यत्वमनुष्यगति-उपशांत कषाय यहां "मणुस्से" यह पद उपलक्षण है, इससे तिर्यगादि चारों गतियां, जाति और शरीरनामादिकर्मों का भी ग्रहण हुआ है। क्योंकि यहां पर उनका भी सद्भाव पाया जाता है। औपशमिकभाव में कषाय उपशान्त होती है । सो यह भी-उदा. हरण मात्र है । क्योंकि औपशमिक भाव में दर्शनमोहनीय और नो कषायमोहनीय इन दोनों का भी उपशम रहता है। (एस णं से णामे उदहयउवसमिपनिष्फण्णे) इस प्रकार यह औदधिकोपशमिकनाम का प्रथम सान्निपातिकभावरूप भा है। इस प्रथम भंगरूप सोन्निपातिक भाव में मनुष्यगति उपशांत कषाय ऐसा जो कहा है वह केवल विवक्षामात्र है। क्योंकि ऐसा सान्निपातिक भाव किसी भी जीव में
उत्तर-(उदइयउवसमियनिष्फणे) मौयि भने श्रीपशभिः भावना સંગથી જે સાન્નિપાતિક ભાવરૂપ ભંગ ઉત્પન્ન થાય છે તે આ પ્રકારનો छ-(उदइएत्ति मणुस्से उवसंता कसाया) मौयि लामा मनुष्याव-मनुष्यગતિ અને પરામિકભાવમાં ઉપશાન્ત કષાયને ગણાવી શકાય. અહી “મનુષ્યગતિ” આ પદ ઉદાહરણ રૂપે વપરાયેલું હોવાથી તેના દ્વારા તિર્યંચ આદિ ચારે ગતિએ, જાતિ અને શરીરનામાદિ કર્મોને પણ ગ્રહણ કરવામાં આવેલ છે. કારણ કે અહીં તેમને પણ સદૂભાવ રહે છે ઔપશમિક ભાવમાં કષાય ઉપશાન્ત હોય છે આ વાત પણ ઉદાહરણ રૂપે જ આપવામાં આવી છે, કારણ કે ઔપશમિક ભાવમાં દર્શન મેહનીય અને કષાયમહનીય, मा मत ४२॥ भनी ५५ ६५शम २७ छ. (एसणं से णामे उदय असमियनिष्फण्णे) मा ४२ सोयिौ५शभि नामने। प्रथम सानि. પાતિક ભાવ રૂ૫ ભંગ છે. આ પ્રથમ ભંગમાં “મનુષ્યગતિ અને ઉપશાન્ત કષાય” આ પ્રકારનું જે કથન કરવામાં આવ્યું છે, તે કથન માત્ર વિવક્ષારૂપ
For Private and Personal Use Only