Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १५९ त्रिकसंयगनिरूपणम्
७५९ समियखओवसमियपारिणामियनिप्फण्णे॥९॥ कयरेसे णामे खइय खओवसमियपारिणामियनिष्फण्णे? खइयखओवसमियपारिणामियनिष्फण्णे-खइयं सम्मत्तं खोवसमियाइं इंदियाई परिणामिए जीवे। एस णं से णामे खइयखओवसमिय पारिणामियनिष्फण्णे॥१०॥सू०१५९॥
छाया-तत्र खलु ये ते दश त्रिकसंयोगास्ते खलु इमे-अस्ति नाम औदयिकीपशमिक क्षायिकनिष्पन्नम् १, अस्ति नाम औदपिकौपशमिकक्षायोपशमिकनिष्पन्नम् अस्ति नाम औदयिकौपशमिकारिणामिकनिष्पन्नम् ३, अस्ति नाम औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम्४, अस्ति नाम औदयिकक्षायिकपरिणापिकनिष्पन्नम्५, अस्ति नाम औदयिकमायोपशमिकपारिणामिकनिष्पन्नम्६, अस्ति नाम औपशमिकक्षायिकक्षायोपशमिकनिष्पन्नम्७, अस्ति नाम औपशमिकक्षायिकपारिणामिकनिष्पन्नम्८, अस्ति नाम औपमिकक्षायोपशमिकपारिणामिकनिष्पन्नम्९, अस्ति नाम क्षायिकक्षायोपशमिकपारिणामिकनिष्पन्नम् १०। कतरत् तन्नाम औदयिकौपशमिकक्षायिकनिष्पन्नम् ? औदयिकौपशमिकक्षायिकनिष्पन्नम्-औदयिकमिति मानुष्यम् उपशान्ताः कषायाः क्षायिकं सम्यक्त्वम् । एतत्खलु तन्नाम औदयिकीपशमिकक्षायिकनिष्पन्नम्॥१॥ कतरत् तन्नाम औदयिकौपशमिकक्षायोपशमिकनि पन्नम् ? औदयिकौपशमिकक्षायोपशमिकनिष्पन्नम्-औदायिकमिति मानुष्यं उपशान्ताः कषायाः क्षायोपशमिकानीन्द्रियाणि । एतस्खलु त नाम औदयिकौपशमिक शायोपशमिकनिष्पन्नम्।।२॥ कतरत् तन्नाम औदायिकोपशमिकपारिणामिकनिष्पन्नम् ! औदयिकौपशमिकारिणामिकनिष्पन्नम्-औदपिकमिति मानुष्यम् उपशान्ताः कषायाः पारिणामिको जीवः । एतत् खलु तन्नाम औदयिकौपशमिकपारिणामिकनिष्पन्नम्॥३॥ कतरत् खल्लु औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम् ? औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम्-औदयिकभिति मानुष्यम् , क्षायिक सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि । एतत् खलु तन्नाम औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम्॥४॥ कतरत् तन्नाम औदयिकक्षायिकपारिणामिकनिष्पन्नम् ? औदयिकक्षायिकपारिणामिकनिष्पन्नम्-औदयिकमिति मानुष्यं क्षायिकं सम्यक्त्वं पारिणामिको जीवः । एतत् खलु तन्नाम औदायिकक्षायिकपारिणामिकनिष्पन्नम्॥५॥ कतरत् तन्नाम औदायिकक्षायोपशमिकपारिणामिकनिष्पन्नम् ? औदयिकक्षायोपशमिकपारिणारिकनिष्पन्नम्-औदयिकमितिमानुष्यं क्षायोपशमिकानि
For Private and Personal Use Only
Loading... Page Navigation 1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864