________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १५९ त्रिकसंयगनिरूपणम्
७५९ समियखओवसमियपारिणामियनिप्फण्णे॥९॥ कयरेसे णामे खइय खओवसमियपारिणामियनिष्फण्णे? खइयखओवसमियपारिणामियनिष्फण्णे-खइयं सम्मत्तं खोवसमियाइं इंदियाई परिणामिए जीवे। एस णं से णामे खइयखओवसमिय पारिणामियनिष्फण्णे॥१०॥सू०१५९॥
छाया-तत्र खलु ये ते दश त्रिकसंयोगास्ते खलु इमे-अस्ति नाम औदयिकीपशमिक क्षायिकनिष्पन्नम् १, अस्ति नाम औदपिकौपशमिकक्षायोपशमिकनिष्पन्नम् अस्ति नाम औदयिकौपशमिकारिणामिकनिष्पन्नम् ३, अस्ति नाम औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम्४, अस्ति नाम औदयिकक्षायिकपरिणापिकनिष्पन्नम्५, अस्ति नाम औदयिकमायोपशमिकपारिणामिकनिष्पन्नम्६, अस्ति नाम औपशमिकक्षायिकक्षायोपशमिकनिष्पन्नम्७, अस्ति नाम औपशमिकक्षायिकपारिणामिकनिष्पन्नम्८, अस्ति नाम औपमिकक्षायोपशमिकपारिणामिकनिष्पन्नम्९, अस्ति नाम क्षायिकक्षायोपशमिकपारिणामिकनिष्पन्नम् १०। कतरत् तन्नाम औदयिकौपशमिकक्षायिकनिष्पन्नम् ? औदयिकौपशमिकक्षायिकनिष्पन्नम्-औदयिकमिति मानुष्यम् उपशान्ताः कषायाः क्षायिकं सम्यक्त्वम् । एतत्खलु तन्नाम औदयिकीपशमिकक्षायिकनिष्पन्नम्॥१॥ कतरत् तन्नाम औदयिकौपशमिकक्षायोपशमिकनि पन्नम् ? औदयिकौपशमिकक्षायोपशमिकनिष्पन्नम्-औदायिकमिति मानुष्यं उपशान्ताः कषायाः क्षायोपशमिकानीन्द्रियाणि । एतस्खलु त नाम औदयिकौपशमिक शायोपशमिकनिष्पन्नम्।।२॥ कतरत् तन्नाम औदायिकोपशमिकपारिणामिकनिष्पन्नम् ! औदयिकौपशमिकारिणामिकनिष्पन्नम्-औदपिकमिति मानुष्यम् उपशान्ताः कषायाः पारिणामिको जीवः । एतत् खलु तन्नाम औदयिकौपशमिकपारिणामिकनिष्पन्नम्॥३॥ कतरत् खल्लु औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम् ? औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम्-औदयिकभिति मानुष्यम् , क्षायिक सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि । एतत् खलु तन्नाम औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम्॥४॥ कतरत् तन्नाम औदयिकक्षायिकपारिणामिकनिष्पन्नम् ? औदयिकक्षायिकपारिणामिकनिष्पन्नम्-औदयिकमिति मानुष्यं क्षायिकं सम्यक्त्वं पारिणामिको जीवः । एतत् खलु तन्नाम औदायिकक्षायिकपारिणामिकनिष्पन्नम्॥५॥ कतरत् तन्नाम औदायिकक्षायोपशमिकपारिणामिकनिष्पन्नम् ? औदयिकक्षायोपशमिकपारिणारिकनिष्पन्नम्-औदयिकमितिमानुष्यं क्षायोपशमिकानि
For Private and Personal Use Only