________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६०
अनुयोगद्वारसूत्रे
कषायाः
इन्द्रियाणि पारिणामिको जीवः । एतत् खलु तन्नाम औदयिकक्षायोपशमिकनिष्पन्नम् ॥ ६ ॥ कतरत् तन्नाम औपशमिकक्षायिकक्षायोपशमिक निष्पन्नम् ? औपशमिकक्षाधिकक्षायोपशमिक निष्पन्नम् - उपशान्ताः कषायाः क्षायिक सम्यकत्वं क्षायोपशमिकानि इन्द्रियाणि । एतत् खलु तन्नाम औपशमिकक्षायिकक्षायोपशमिक निष्पन्नम् ||७|| कतरत् तन्नाम औपशमिकक्षायिकपारिणामिकनिष्पन्नम् ? औपशमिकशाविकपारिणामिक निष्पन्नम् - उपशान्ताः क्षायिकं सम्यक्त्वं पारिणामिको जीवः एतत् खलु तन्नाम औपशमिकक्षायिकपारिणामिक निष्पन्नम् ||८|| कतरत् तन्नाम औपशमिकक्षायोपशमिकपारिणामिकनिष्पन्नम् ? औपशमिक्क्षायोपशमिकपारिणामिक निष्पन्नम् - उपशान्ताः कषायाः क्षायोपशमिकानि इन्द्रियाणि पारिणामिको जीवः । एतत् खलु तन्नाम औपशमिकक्षायोपशमिक पारिणामिकनिष्पन्नम् || ९ || कतरत् तन्नाम क्षायिकक्षायोपशमिकपारिणामिक निष्पन्नम् ? क्षायिकक्षायोपशमिक पारिणामिक निष्पन्नम् - क्षायिकं सम्यक्त्वं क्षयोपशमिकानि इन्द्रियाणि पारिणामिको जीवः । एतत् खलु तन्नाम क्षायिक क्षायोपशमिकपरिणामिक निष्पन्नम् १०॥ सू० १५९ ।।
टीका--' तत्थ णं जे ते दस' इत्यादि -
त्रिक संयोगेऽपि दश भङ्गा भवन्ति । तत्र आद्य भावद्वयं परिपाटया निक्षिप्य अवशिष्टानां त्रयाणां मध्ये क्रमेण एकैकस्य तत्र संयोगे कृते सति त्रयो भट्टा
अब सूत्रकार तीन भावों के संयोग से जो सान्निपातिक भाव बनते हैं उनका कथन करते हैं-" तत्थणं जे ते " इत्यादि ।
शब्दार्थ - (तस्थ णं जे ते दस तिग संजोगा ते णं इमे) इन सान्निपा तिक भावों में जो तीन २ भावों के संयोग से १० सान्निपातिक भाव के दश भंग बनते हैं वे इस प्रकार से हैं - ( अस्थिणामे उदय वसमिय खयनिष्कण्णे १) औदयिक, औपशमिक, क्षायिक, इन तीनों भावों के संयोग से निष्पन्न औदयिकौपशमिक क्षायिक साभिपातिक भाव एक (अस्थि मे उदय उवस मियखओवस मियनिष्फण्णे २) दूसरा
ત્રણ ભાવેાના સચાત્રથી જે સાન્નિપાતિક ભાવા બને છે તેમનું સૂત્રકાર वेनि३ रे -" तत्थ णं जे ते " त्याहि
शब्दार्थ - (तत्थ णं जे ते दसतिगसंजोगा तेणं इमे... ) श्रायु शु भावना संयोगथी ने इस सान्निपाति भावो भने छे ते नाथ अभार्थी हे - (अस्थि - नामे उदयश्वसमिय - खइयनिष्कण्णे १) (१) मोहयिक, सोपशमि भने ક્ષાયિક, આ ત્રણે ભાવાના સમૈગથી ખનતા “ ઔયિકીપશમિક ક્ષાયિક सान्निपातिक लाव, " ( अस्थि णामे उदय उत्रसमियख ओवस मियनिष्फण्णे) (२)
For Private and Personal Use Only