Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १६१ पञ्चमसंयोगनिरूपणम्
७८७ ध्यनिष्पन्नरूपस्तृतीयः, औदयिकक्षायिकक्षायोपशमिकपारिणामिकभावचतुष्टयनिष्पन्नरूपश्चतुर्थश्चेत्येतावपि द्वौ भङ्गो गतिचतुष्टयेऽपि लभ्येते । भावपञ्चकनिष्पन्नरूप एको भङ्ग उपशान्तमोहमनुष्येष्वेव लभ्यते । विस्तरवस्तु स्वस्वभङ्गस्वरूपे विलोकनीयम्। प्रकृतमुपसंहरन्नाह-स एष सान्निपातिक इति । इत्थमुक्तः सान्नि पातिको भावः । उक्त तस्मिंश्चोक्ताः षडपि भावाः। ते च तद्वाचकैर्नामभिर्विना प्ररूपयितुं न शक्यन्ते इति तद्वाचकान्यौदयिकादीनि नामान्यप्युक्तानि । एतैश्च पहभिरपिधर्मास्तिकायादेः समस्तस्यापि वस्तुनो ग्रहणात् इदं षट् प्रकारकं सत् समस्तस्यापि वस्तुनो नाम षण्णामेत्युच्यते । एतदेवोपसंहरन्नाह-तदेतत् षण्णामेति॥स.१६१।। चारभावों के संयोग से निष्पन्न हुआ तृतीयभंग तथा औदयिकक्षायिक, क्षायोपशमिक एवं-पोरिणामिक इन चार भावों के संयोग से निष्पन्न हुआ चौथा भंग चारों गतियों में पाये जाते हैं, तथा पांचों भावो के संयोग से-निष्पन्न हुआ चौथाभंग ये दोनों भी भंग चारों गतियों में पाये जाते हैं तथा पांचों भावों के संयोग से-निष्पन्न हुआ एकभंग उप. शांतमोही मनुष्यों में ही पाया जाता है । विस्तार पूर्वक इनका कथन अपने २ भंग-स्वरूप में देखलेना चाहिये । इसप्रकार सान्निपातिकभाव का कथन है-इस भाव के कथित होने पर अब छहों भाव कथित हो चुके । इन भावोंका कथन उनके वाचक नामों के विना हो नहीं सकता है इसलिये उन भावों के वाचक औदयिक आदि नामों को-भी यहां कहा गया है। इन छह नामों से भी-धर्मास्तिकामादिक समस्त वस्तुओं का ग्रहण हो जाता है, इसलिये ये समस्त वस्तु के नाम छह प्रकार के होने से छह नाम इस प्रकार से कहलाये हैं। सू० १६१॥ ક્ષાપશમિક અને પરિણામિક આ ચાર ભાવના સાગથી નિષ્પન થયેલ એ ભંગ આ બન્ને ભેગે પણ ચારે ગતિઓમાં પ્રાપ્ત થાય છે. તેમજ પાંચે ભાવેના સંગથી નિષ્પન્ન થયેલ એક ભંગ ઉપશાંત મોહી માણસોમાં જ પ્રાપ્ત થાય છે. આ વિષે સવિસ્તર વિવેચન પોતપોતાના ભંગ-રવરૂપમાં જોઈ લેવું જોઈએ આ પ્રમાણે સાન્નિપાતિક ભાવનું કથન છે. આ ભાવને કહ્યા બાદ છએ છ ભાવે કથિત થઈ ગયા. આ ભાવેનું કથન તેમના વાચકનામે વગર સંભવે જ નહિ એટલા માટે તે ભાવેના વાચક ઔદયિક વગેરે નામનું પણ અહીં કથન થયું છે. આ નામથી પણ ધમસ્તિકાયાદિક સમસ્ત વસ્તુઓનું ગ્રહણ થઈ જાય છે એટલા માટે આ બધી વસ્તુઓના છ પ્રકારના નામે હેવાથી છ નામ આ પ્રમાણે કહેવામાં આવ્યાં છે. સૂ૦૧૫
For Private and Personal Use Only