Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र ११६ भागद्वारनिरूपणम् । इत्थमन्तरद्वारं व्याख्याय सम्पति भागद्वार व्याख्यातुमाह
मूलम्-णेगमववहाराणं आणुपुबीदवाइं सेसव्वाणं कई भागे होज्जा? तिषिण वि जहा दवाणुपुबीए ॥सू०११६॥
छाया-नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि शेषद्रव्याणां कियद् भागे भवन्ति ? त्रीण्यपि यथा द्रव्यानुपाम् ॥मू० ११६।।
टीका-'णेगमवहाराणं' इत्यादि
नैगमव्यवहारसम्मतानि आनुपू“द्रव्याणि शेपद्रव्याणाम् अनानुपूर्व्यवक्तव्यक द्रव्याणां कतिभागे-कियति भागे भवन्ति ? इति प्रश्नः। उत्तरयति-त्रीण्यपि यथा द्रव्यानुपूाम् । यथा द्रव्यानुपू- भागद्वारे प्रतिपादितं तथैवात्रापि त्रयाणामपि द्रव्याणां विषये बोध्यम् । अयं भावः-आनुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकरूपशेषद्रव्येभ्योऽसंख्येयै गैरधिकानि । शेषद्रव्याणि तु तेषामसंख्येयभागे वर्तन्ते ।
अब सूत्रकार भागद्वार का व्याख्यान करते हैं"णेगम ववहाराणं इत्यादि"
शब्दार्थ- (णेगमववहाराणं) नैगमव्यवहारनय संमत (आणुपुत्वी. दव्वाई) समस्त आनुपूर्वीद्रव्य (सेसव्वाणं) शेष द्रव्यों के-अनानुपूर्वी
और अवक्तव्यक द्रव्यों के (कहभागे) कितने भागों में हैं ? (तिनिधि जहा दवाणुपुब्धिये) ____ उत्तर-जिस प्रकार द्रव्यानुपूर्वी में भागद्वार में प्रतिपादन किया है उसी प्रकार से यहां पर तीनों ही द्रव्यों के विषय में जानना चाहिये। इसका भाव यह है-अनानुपूर्वी और अवक्तव्यक द्रव्यों की अपेक्षा आनुपूर्वी द्रव्य उनके असंख्यात भागों से अधिक है । तथा शेष द्रव्य भानुपूर्वीद्रव्यों के असंख्यातवें भाग प्रमाण है।
હવે સૂત્રકાર ભાગદ્વારનું નિરૂપણ કરે છે–
(णेगमववहाराण) नैगमध्यपहा२ नयसभत (आणुपुत्वीदवाई) समस्त मानुपूवी द्रव्ये (सेसवाणं) मातीनां द्रश्याना (मनानुपी भने १४त. व्य द्रश्याना) (कइभागे) समय मा डाय छ
उत्तर-(तिणि वि जहा दव्वाणुपुव्वीए) द्रव्यानुपूर्वा मार द्वारमा २५ પ્રતિપાદન કરવામાં આવ્યું છે, એવું જ કથન અહીં પણ ત્રણે દ્રવ્ય વિષે સમજવું એટલે કે અનાનુપૂર્વી અને અવક્તવ્યક દ્રવ્ય કરતાં આનુપૂવી દ્રવ્ય તેમના અસંખ્યાતમાં ભાગ પ્રમાણ વધારે છે તથા બાકીના દ્રવ્ય આનુપૂર્વી દ્રવ્ય કરતાં અસંખ્યાતમાં ભાગપ્રમાણ છે.
For Private and Personal Use Only